SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ बोगशास्त्रम् तृतीयः प्रकाशः। ॥२४॥ जा तं पि तेरसूणं चउतीसइमाइग्रं दुहाणीए । जाव चउत्थं तो आयंबिलाइ जा पोरिसि नमो वा ॥ २५॥ जं सकं तं हियए धरेत्तु पारेत्तु पेहए पोतिं । दाउं वंदणमसढो तं चिय पच्चक्खए विहिणा ॥ २६॥ . इच्छामो अणुसद्धि ति भणिय उवविसिव पढइ तिमि थुई । मिउसदेणं सक्कत्थयाइ तो चेइए वंदे ॥ २७ ॥ अह पक्खियं चउद्दसिदिणम्मि पुव्वं व तत्थ देवसिगं । सुत्तंतं पडिक्कमिउं तो सम्ममिमं कमं कुणइ ॥ २८ ॥ मुहपोत्ति वंदणयं संबुद्धाखामणं तहालोए । वंदण पत्तेयक्खामणं च वंदणयमह सुत्तं ॥ २६ ॥ सुत्तं अब्भुवाणं उस्सग्गो पुत्ति वंदणं तह य । पजंतियखामणं तह चउरो थोभवंदणया ॥३०॥ पुन्वविहिणेव सव्वं देवसियं वंदणाइ तो कुणइ । सेजसुरीउस्सग्गे भेश्रो संतिथयपढणे अ॥ ३१ ॥ (१) यादत्तदपि त्रयोदशोनं चतुस्त्रिंशदादिकं द्विहान्या । यावच्चतुर्थ तत आचाम्लादि यावत् पौरुषी नमो वा ॥२५॥ यत् शक्यं तदू हृदये धारयित्वा पारयेत प्रेक्षेत वस्त्रिकाम् । दत्त्वा वन्दनमशठस्तदेव प्रत्याख्यायाद विधिना ॥ २६ ॥ इच्छामोऽनुशास्तिमिति भणित्वोपविश्य पठेत् तिस्त्रः स्तुतीः । मृदुशब्देन शक्रस्तवादि ततश्चैत्यानि बन्देत ॥ २७॥ अथ पाक्षिकं चतुर्दशीदिने पूर्वमिव तत्र दैवसिकम् । सूत्रान्तं प्रतिक्रम्य ततः सम्यगिमं क्रमं कुर्यात् ।। २८ ।। मुखवस्त्रिका वन्दनकं संबुद्धक्षमणा तथालोचः । वन्दनं प्रत्येकं क्षमणा च वन्दनकमथ सूत्रम् ॥ २९ ॥ सूत्रमभ्युत्थानमुत्सर्गो वस्त्रिका वन्दनं तथा च । पार्यन्तिकक्षमणा तथा चत्वारि स्तोभवन्दनकानि ।। ३० ।। पूर्वविधिनैव सर्व देवसिकं बन्दनादि ततः कुर्यात् । शय्यासूर्युत्सर्गे भेदः शान्तिस्तवपठने च ॥ ३१॥ ॥२४६॥ in Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy