SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 4KOR-*-*-*840+008-03 Jain Education Internation वामयजाणुं नसिऊण तत्थ मुहपोति । रयहरणमज्झदेसम्मि ठावए पुअपायजुगं ॥ ६ ॥ सुपसारि बाहुजुओ ऊरुजुअलंतरं श्रसमा णो । जमलट्ठियग्गपाणी अकारमुच्चारयं फुसइ ।। १० ।। अन्मंतरपरिअट्टिकरयल मुवी सीसफुसणंतं । तो करजुअलं निज होकारोच्चारसमकालं ॥ ११ ॥ पुट्ठा कर काकारसमं ठेविज रयहरणं । यंसदेणं समयं पुणो वि सीसं तहच्चे ॥ १२ ॥ काकारसमुच्चारणसमयं रवहरणमालुहेऊण । यत्ति य सद्देण समं पुणो वि सीसं तहच्चे ॥ १३ ॥ संफासं ति भणंतो सीसेणं पणमिऊण रयहरणे । उन्नामिश्रमुद्धंजलि अव्वाबाहं तत्र पुच्छे ॥ १४ ॥ खमणिजो भे किलामो अप्पकिलंताणं बहुसुमेणं मे । दिण पक्खो वरिसो वा वइकंतो इय तओ तुसिणी ॥१५॥ (१) अव्युच्छिन्नं वामकजानु न्यस्य तत्र मुखवस्त्रिकाम् । रजोहरणमध्यदेशे स्थापयेत् पूज्यपादयुगम् ॥ ६ ॥ सुप्रसारितबाहुयुग ऊरुयुगलान्तरमस्पृशन् । यमलस्थिताग्रपाणिरकारमुच्चारयन् स्पृशति ॥ १० ॥ अभ्यन्तरपरिवर्त्तितकरतलमुपनीय शिरः स्पर्शनान्तम् । ततः करयुगलं नयेद् होकारोच्चारसमकालम् ॥ ११ ॥ पुनरधस्ताद् मुखकरतलं काकारसमं स्थापयेद् रजोहरणम् । यंशब्देन समकं पुनरपि शिरस्तथैव ॥ १२ ॥ काकारससुच्चारणसमकं रजोहरणमाश्लिष्य । य इति च शब्देन समं पुनरपि शिरस्तथैव ॥ १३ ॥ संफासं इति भणन् शिरसा प्रणम्य रजोहरणं । उन्नामितमूर्घाञ्जलिरव्याबाधां ततः पृच्छेत् ॥ १४ ॥ क्षमणीयो भवद्भिः क्लमोऽल्पक्लान्तानां बहुशुभेन भवताम् । दिनं पक्षो वर्षं वा व्यतिक्रान्तमिति ततस्तूष्णीकः ॥ १५ ॥ ४१ For Personal & Private Use Only *.0.KK... www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy