SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ योगशाखम् तृतीयः प्रकाशः। ॥२४०॥ होउमहाजाओ बहिं संडासं पमञ्ज उकुट्टअट्ठाणो । पडिलेहियमुहपत्तीपमजिप्रोवरिमदेहद्धो ॥ २ ॥ उद्वेउं परिसंठिअकुप्परट्ठिअपट्टगोनमिप्रकाओ । जुत्तिपिहिअपच्छद्धो पवयणकुच्छा जह न होइ ॥ ३ ॥ वामंगुलिमुहपोचीकरजुअलतलत्थजुत्तरयहरणो । अवणिय जहोत्तदोसं गुरुसंमुहं भणइ पयडमिणं ॥४॥ इच्छामि खमासमणो इच्चाई जा निसीहिआए त्ति । छंदेणं ति सुणेउं गुरुवयणं उग्गहं जाए ॥५॥ अणुजाणह मे मिउग्गहमणुजाणामि ति भासिए गुरुणा । उग्गहखेत्तं पविसइ पमज संडासए निसीए ॥६॥ वामदसं रयहरणं पमन्ज भूमीए संठवेऊण । सीसफुसणेण होही कजं ति तो पढममेव ॥ ७॥ वामकरगहिअपोती एगद्देसेण वामकनाओ । प्रारंभिऊण णिडालं पमज जा दाहिणो कम्मो ॥८॥ (१) भूत्वा यथाजातो बहिः संदशं प्रमृज्योत्कुटुकस्थानः । प्रतिलिखितमुखवस्त्रिकाप्रमार्जितोपरिमदेहाधः ॥ २॥ उत्थाय प्रतिसंस्थितकूपरस्थितपट्टकावनतकायः । युक्तिपिहितपश्चाधः प्रवचनकुत्सा यथा न भवति ॥३॥ वामाङ्गुलिमुखवस्त्रिकाकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्रकटमिदम् ॥ ४ ॥ इच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्येति । छन्देनेति श्रुत्वा गुरुवचनमवग्रहं याति ॥ ५ ॥ अनुजानीध्वं मे मितावग्रहमनुजानामीति भाषिते गुरुणा । अवग्रहक्षेत्रं प्रविशति प्रमृज्य संदंशं निषीदेत् ॥ ६ ॥ वामदशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरःस्पर्शनेन भविष्यति कार्यमिति तत: प्रथममेव ॥ ७ ॥ वामकरगृहीतमुखवस्त्रिक एकदेशेन वामकर्णात् । आरम्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः ।। ८ ।। ॥२४ ॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy