________________
तृतीयः
प्रकाशः।
वा साध्वादौ सहसा उच्चारयतो न मङ्गः । यदाहु:
अगणि-उच्छिन्दिज-वोहिनखोभाइ-दीहडको वा । आगारेहिं न भग्गो उस्सग्गो एवमाईहिं ॥१॥
आक्रियन्ते प्रागृह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि भग्नः सर्वथा विनाशितः, न भग्नोऽभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्गः। कियन्तं कालं यावदित्याह-जाव अरिहंताणं भगवंताणं नमोकारेणं न पारेमि यावदिति कालावधारणे, यावदर्हतां भगवतां सम्बन्धिना नमस्कारेण नमो अरिहंताणमित्यनेन न पारयामि न पारं गच्छामि तावत्किमित्याह-ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि तावत्तावन्तं कालं कायं देहं स्थानेनोर्ध्वस्थानेन हेतुभूतेन ऊर्ध्वस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मौनेन वाग्निरोधलक्षणेन, ध्यानेन शुभेन सद्विषये चिन्तामभिगृह्येत्यर्थः अप्पाणं आर्षत्वादात्मीयं कायं वोसिरामि व्युवसजामि कुव्यापारनिराकरणेन परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः-पञ्चविंशत्युच्यासमानं कालं यावर्चस्थानस्थितः प्रलम्ब जो निरुद्धवाक्प्रसरः प्रशस्तध्यानाऽनुगतस्तिष्ठामि स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि । पञ्चविंशत्युच्छासाथ चतुर्विंशतिस्तवेन चन्देसु निम्मलयरा इत्यन्तेन चिन्तितेन पूर्यन्ते, पायसमा ऊसासा इति वचनात् । संपूर्णकायोत्सर्गश्च नमो अरिहंताणमिति नमस्कारपूर्वकं पारयित्वा चतुर्विशतिस्तवं संम्पूर्ण पठति । एवं सन्निहिते गुरौ
(१) अग्न्यु-च्छेद्य-बोधिकक्षोभादि दीर्घदष्टो वा । आकारैर्न भग्न उत्सर्ग एवमादिमिः ॥१॥
॥२१॥
Lain Education intern
For Personal & Private Use Only
www.jainelibrary.org