________________
+E
7
.
लौकिका अपि ह्याचक्षते-दशमूनासमं चक्रमिति ।। १११ ॥
अथ निर्लाञ्छनकर्माह---- नासावेधोऽङ्कनं मुकच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥११२।।
नितरां लाञ्छनमगावयवच्छेदः, सेन कर्म जीविका निर्लाञ्छनकर्म । तद्भेदानाह-नासावेधो गोमहिषादीनाम् , अङ्कनं गवारवादीनां निङ्गकरणं, मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवारवादीनामेव, पृष्ठगालनं करभाणां, गवां च कर्णकम्बलविच्छेदः । एषु जन्तुबाधा व्यक्तैत्र ॥ ११२ ।।
अथासतीपोषणमाहसारिकाशुकमार्जार श्वकर्कटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदः ॥११॥
असत्यो दुःशीलास्तासां पोषणं, लिंगमतन्त्रम् , शुकादीनां पुंसामपि पोषणमसतीपोषणं, सारिका व्यक्तवाक पक्षिविशेषः, शुकः कीरः, मार्जारो बिडालः, श्वा कुकुरः, कुकुंटस्ताम्रचूडः, कलापी मयूरः, एतेषां तिरश्चां पोषः पोषणं, दास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशीलानां पोषणं पापहेतुरेव ॥११३।।
अथ दवदानसरःशोषावेकेन श्लोकेनाहव्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा। सरःशोषः सरःसिन्धुहृदादेरम्बुसंप्लवः ॥११॥
दवस्य दवाग्नेः तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच द्विधा संभवति-व्यसनात् फलनिरपेक्षता
कुर्कुटकला अथासताना व्यक्तंत्र ॥
in Education international
For Personal & Private Use Only
www.jainelibrary.org