SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥ १५ ।। ययौ च स मुनि हान्मध्याद धन्या पि निर्ययो । मन्ये भुक्तमनेनेति ददौ सा पाय पुनः ।।१६। तत्पाथममतृप्तः मन्नाकष्टं बुभुजेच मः। तदजीर्णेन यामिन्या स्मरन् साधुं व्यपद्यत ॥ ७॥ तेन दानप्रभावे सोऽथ राजगृहे पुरे। गोभद्रेभाम्य भार्या या भद्राया उदरेऽभवद १८। शालिक्षेत्रं सुनिष्पन्न समेऽपश्यञ्च सा ततः। भर्तुः शशंस सोऽप्यस्याः धनुः स्थादित्यचीकथत् ।। १ । बदानधर्मकर्माणि करोमीति वभार मा दोहदं तं तु गोभद्रः पूरयामास मद्रधीः ।। २. ॥ पूर्णे काले लो या द्युतियोतितदिग्मुखम् । कासून तनयं रत्नं विदूरं गिरिभूरिख ॥ २१॥ दृष्टसमानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधा शुभाम् ॥ २२ । धात्रीभिः पञ्चभिः पाल्यमानः स वृधे क्रमात् । किञ्चिद नाष्टवः सन् पित्राऽप्यध्यापितः कलाः ।। २३ ।। संप्राप्तयौवनचासो युवतीजनवल्लभः । सवयोभिः सम रेमे प्रद्यन्न इव नूतनः ॥२४॥ तत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ।।२५।। अथ ग्रहष्टो गोभद्रः शालिभद्रेण मादरम । सर्वलक्षणसंपूणोंः कन्यकाः पर्यशाययत ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ।। २७ ॥ विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् ।। २८ । श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वा देवलोकं जगाम च ॥ २६ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्यावर्जितः सोऽमृत्पुत्रवात्सल्यतत्परः ॥ ३० ॥ दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥३१॥ यद्यन्मोचितं कार्य भद्रा तत्तदसाधयत् । पूर्वेदानप्रभावेण भोगान् सोऽभुङ्क्त केवलम् ॥३२॥ Education Interations For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy