SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शास्त्रम् |॥ ६७ ॥ तिष्ठमाने कृतस्त्रानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते स्वां कथामवितथामिति ॥ ६८॥ द्वितीयः । अस्ति विद्याधरावासः कलधौतशिलामयः । मेदिन्यास्तिलक इव वैतायो नाम पर्वतः ॥ ६६ ॥ प्रकाशः। अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजास्ति ज्वलनशिखोऽलकायामिव गुह्यकः ॥७॥ विद्याधरपतेस्तस्य द्युतिद्योतितदिग्मुखा। प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुचो यथा ॥ ७१ ॥ तयोः प्राणप्रिये नाट्योन्मत्ताभिधसुतानुजे । नाम्ना खण्डा विशाखा च पुच्यावावां बभूविव ॥ ७२ ॥ तातः सौधेऽन्यदा सख्याग्निशिखेन सहालपन् । गच्छतोऽष्टापदगिरि गीर्वाणान् खे निरक्षत ॥ ७३॥ ततः स तीर्थयात्रार्थ चलितोऽचालयच्च नौ । सुहृदं चाग्निशिखं तं धर्मेणेष्टं हि योजयेत् ॥७४॥ प्राप्ता अष्टापदं तत्रापश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मानवर्णसमन्विताः ॥७५॥ स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्यावन्दामहि समाहिताः ॥ ७६ ॥ प्रासादानिःसतैदृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्तिमन्ताविव तपःशमौ ॥ ७७॥ तौ प्रणम्योपविश्याग्रे शुश्रुम श्रद्धया वयम् । अज्ञानतिमिरच्छेदकौमुदी धर्मदेशनाम् ॥ ७८ ॥ पप्रछाग्निशिखः कः | स्यात्कन्ययोरनयोः पतिः। तावृचतुर्यो ह्यनयोतरं मारयिष्यति ॥ ७९ ॥ हिमेनेव शशी म्लानो जातस्तातस्तया | गिरा | आवामपीत्यवोचाव वाचा वैराग्यगर्भया ॥५०॥ संसारासारतासारा देशनाद्यैव शुश्रुवे । तद्विषादनिषादेन किं तात परिभूयसे || ८१॥ अलमस्माकमप्येवंविधैर्विषयजैः सुखैः । प्रवृत्ते तत्प्रभृत्यावां त्रातुं निजसहोदरम् | ॥८२॥ भ्राम्यनपश्यन्मे भ्राताऽन्यदा पुष्पवतीमसौ। मातुलस्य त्वदीयस्य पुष्पचूलस्य कन्यकाम् ॥ ८३॥ रूपेणाद्भुतलावण्यपुण्येन हृतमानसः । तां जहार स दुर्बुद्धिर्बुद्धिः कर्मानुसारिणी ॥ ८४ ॥ सोऽसहिष्णुदृशं तस्या IIद॥ Jun Education intemand For Personal & Private Use Only www.sainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy