________________
योग- ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥ ६॥ द्वितीय शास्त्रम् । स्त्री कामिनी, शस्त्रं शूलादि, अक्षसूत्रं जपमाला, तान्यादौ येषां नाट्याट्टहासादीनां ते स्त्रीशस्वाक्षसूत्रादयः,
प्रकाशः। राग आदिर्येषां ते रागादयः आदिशब्दाद्देषमोहपरिग्रहः, रागादीनामङ्काश्चिह्नानि, स्त्रीशस्त्राक्षसूत्रादयश्च ते रागाद्यवाश्च तैः कलङ्किता क्षितास्तत्र स्त्री रागचिहं शस्त्र द्वेषचिह्नं अक्षसूत्रं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग्भवति । वीतद्वेषो वा कथं शस्त्रं विभृयात् । गतमोहो वा कथं विस्मृतिचिह्नं जपमालां परिगृहीयात् । रागद्वेषमोहैः सर्वदोषाः संगृहीतास्तन्मूलत्वात्सर्वदोषाणाम् । निग्रहो वधवन्धादिः, अनुग्रहो वरप्रदानादिः, तौ परौ प्रकृष्टौ येषां ते तथा। निग्रहानुग्रहावपि रागद्वेषयोश्चिहे। ये एवंविधास्ते देवा न भवन्ति मुक्तये इति मुक्तिनिमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥६॥
मुक्तिनिमित्तत्वाभावमेव व्यनक्तिनाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः। लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ?॥७॥
इह सकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तत्तादृशं शान्तं पदं नाट्याट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः । न घेरण्डतरुः कल्पतरुलीलामुद्वहति । ततश्च रागद्वेषमोहदोषविवर्जितो जिन एको देवो मुक्तये नेतरे दोषदक्षिताः । अत्रान्तरश्लोकाः
॥६०
Lain Education inter
For Personal Private Use Only
www.jainelibrary.org