SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ योग प्रथम: प्रकाशः। शास्त्रम् ॥४६॥ श्रमणब्राह्मणक्षपणातिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनीपकपिण्डः ॥५॥ वमनविरेचनबस्तिकादि कारयतो वैद्यभैषज्यादि सूचयतो वा पिण्डार्थ चिकित्सापिण्डः ॥६॥ विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा मिक्षार्थ कुर्वतः क्रोधपिण्डः ॥७॥ लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ॥८॥ नानावेषभाषापरिवर्त्तनं भिवार्थ कुर्वतो मायापिण्डः ॥६॥ अतिलोभाद् भिक्षार्थ पर्यटतो लोभपिण्डः ॥१०॥ पूर्वसंस्तवं जननीजनकादिद्वारेण पश्चात्संस्तवं श्वश्रुश्वशुरादिद्वारेणात्मपरिचयाऽनुरूपं सम्बन्धं भिवार्थ घटयत: पूर्वपश्चात्संस्तवपिण्डः ॥११॥ विद्यां मन्त्रं चूर्ण योगं च भिक्षार्थ प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डा:मन्त्रजपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या ॥ १२॥ पाठमात्रप्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः॥ १३ ॥ चूर्णानि नयनाञ्जनादीनि अन्तर्दानादिफलानि ॥१४॥ पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः॥१५॥ गर्भस्तम्भगर्भाधानप्रसवस्नपनकमूलरक्षाबन्धनादि भिक्षार्थ कुर्वतो मूलकर्मपिण्डः ॥ १६ ॥ गृहिसाधूमयप्रभवा एषणादोषा दश। तद्यथा ॥४६॥ Jain Education intermane Foi Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy