________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
॥२९॥
चरइ, तया णं लवणसमुहं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं मा१प्राभृते उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ । एवं चोत्तीसं ५ प्राभृतजोयणसतं । एवं पणतीसं जोयणसतं। (पणतीसेवि एवं चेव भाणियवं)तत्थ जेतेएवमाहंसुता अवहूं दीवंवा
प्राभृतं समुहं वा ओगाहित्ता सूरिए चारंचरति, ते एवमासु-जताणंसूरिए सबभंतरं मंडलं उवसंकमित्ताचारं चरति, तताणं अवडं जंबुद्दीवं २ ओगाहित्ता चारं चरति, तता णं उत्तमकढपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सबबाहिरएवि, णवरं अवहुं लवणसमुई, तता णं राइंदियं तहेव, तत्थ जे ते एवमाहंसु-ता णो किञ्चि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति, ते एवमाहंसु-ता जता णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, तहेव एवं सत्वबाहिरए मंडले, णवरं णो किंचि लवणसमुई ओगाहित्ता चारं चरति, रातिदियं तहेव, एगे एवमासु (सूत्रं १६)॥ । 'ता केवइयं दीवं समुई वा ओगाहित्ता सूरिए चारं चरइ'इत्यादि, ता इति पूर्ववत् , 'कियन्तं' कियत्प्रमाणं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, चरन्नाख्यात इति वदेत, एवं प्रश्नकरणादनन्तरं भगवान्निवंचनमभिधातुकाम एतद्विषये परतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थ प्रथमतस्ता एव परतीर्थिकप्रतिपत्तीः सामान्यत उपन्यस्यति'तत्थ खलु'इत्यादि, तत्र सूर्यस्य चारं चरतो द्वीपसमुद्रावगाहनविषये खल्विमाः-वक्ष्यमाणस्वरूपाः पञ्च प्रतिपत्तयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org