________________
१प्राभृते ४प्राभृतप्राभृतं
सूर्यप्रज्ञ
चरंति तताणं अट्ठारसमुहुत्ता राई भवइ चउहिं एगहिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं प्तिवृत्तिः
एगहिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंड(मल०)
लाओ मंडलं संकममाणा पंच २ जोयणाई पणतीसे एगट्टिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरंणिवुढे॥२५॥
माणा २ सबभंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सव्वभंतरं मंडलं उपसंकमित्ता चारं चरंति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्ठ चारं चरंति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, |एस णं दोचे छमासे एस णं दोचस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे, एस णं आइचसंवच्छरस्स |पज्जवसाणे । (सूत्रं १५) चउत्थं पाहुडपाहुडं समत्तं ॥१-४॥ _ 'ता केवइयं एए दुवे सूरिया इत्यादि, 'ता'इति प्राग्वत्, एतौ द्वावपि सूर्यों जम्बूद्वीपगतौ कियत्प्रमाणं परस्परमन्तरं कृत्वा चारं चरतः, चरन्तावाख्याताविति भगवान् वदेत , एवं भगवता गौतमेन प्रश्न कृते सति शेषकुमतविषय तत्त्वबुद्धिव्युदासाथै परमतरूपाः प्रतिपत्तीर्दर्शयति-तत्थ खलु इमाओ'इत्यादि, 'तत्र' परस्परमन्तरचिन्तायां खलु| निश्चितमिमाः-वक्ष्यमाणस्वरूपाः षट्र प्रतिपत्तयो-यथास्वरुचि वस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैः श्रीयमाणाः प्रज्ञप्ता, |ता एव दर्शयति-तत्थेगे'इत्यादि, तेषां षण्णां तत्तत्प्रतिपत्तिप्ररूपकाणां तीथिकानांमध्ये एके तीर्थान्तरीयाः प्रथम स्वशिष्यं || लाप्रत्येवमाहुः-ता एग'मित्यादि, ता इति पूर्ववद्भावनीयः, एक योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं परस्पर
॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org