________________
सूर्यप्रज्ञ-
समये रक्तो भवति-राहविमानेनोपरक्तो भवति, सर्वात्मना राहुविमानेनाच्छादितो भवतीत्यर्थः, अवशेषे समये प्रति-II
सम तिवृत्तिःपद्वितीयातृतीयादिकाले चन्द्रो रक्तश्च भवति विरक्तश्च भवति, देशेन राहुविमानेनाच्छादितो भवति देशतश्चानाच्छा- प्रिया (मल.) |दित इत्यर्थः, शुक्लपक्षस्य प्रतिपद आरभ्य पुनस्तमेव पञ्चदशं २ भागं प्रतितिथि उपदर्शयन्-प्रकटीकुर्वन् तिष्ठति, |धिकारः
तद्यथा-प्रथमायां प्रतिपल्लक्षणायां तिथौ प्रथम पञ्चदशभागं प्रकटीकरोति द्वितीयायां- द्वितीयं एवं यावत् पञ्चदश्यां सू १०४ ॥२९ ॥
पौर्णमास्यां पञ्चदशं पञ्चदशभाग, चरमसमये-पौर्णमासीचरमसमये चन्द्रः सर्वात्मना विरक्तो भवति, सर्वात्मना प्रकटीभवतीत्यर्थः, लेशतोऽपि राहुविमानेनानाच्छादितत्वात् , आह-शुक्लपक्षे कृष्णपक्षे वा कतिपयान् दिवसान् यावत् राहविमानं वृत्तमुपलभ्यते, यथा ग्रहणकाले पर्वराहुः, कतिपयांश्च दिवसान यावन्न तथा, ततः किमत्र कारणमिति ?, उच्यते, इह येषु दिवसेप्यतिशयेन तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति, चन्द्रप्रभाया बाहुल्येन प्रसरा-18 भावतो राहुविमानस्य यथावस्थिततयोपलम्भात् , येषु पुनश्चन्द्रो भूयान् प्रकटो भवति तेषु न चन्द्रप्रभा राहुविमानेना
भिभूयते, किन्त्वतिबहुलतया चन्द्रप्रभयैव स्तोकं २ राहुविमानप्रभाया अभिभवस्ततो न वृत्ततोपलम्भः, पर्वराहुविमानं ४च ध्रुवराहविमानादतीव तमोबहुलं ततस्तस्य स्तोकस्यापि न चन्द्रस्य प्रभयाऽभिभवसम्भव इति तस्य स्तोकरूपस्यापि वृत्तत्वेनोपलब्धिः, तथा चाह विशेषणवत्यां जिनभद्रगणिक्षमाश्रमण:-"वदृच्छेओ कइवयदिवसे धुवराहुणो
॥२९ ॥ विमाणस्स । दीसइ परं न दीसइ जह गहणे पवराहुस्स ॥१॥" आचार्य आह-अच्चत्थं नहि तमसाऽभिभूयते जं ससी विमुच्चंतो । तेणं वदृच्छेओ गहणे उ तमो तमोबहुलो ॥२॥" 'तत्थ णं जे से'इत्यादि, तत्र योऽसौ पर्वराहुः स जघन्येन
AGROCEROSCOCCC
Jain Education Interation
For Personal & Private Use Only
www.jainelibrary.org