________________
25-56-5-25
४ से राहू देवे जेणं चंदं वा सूरं वा गिण्हइ, तत्थ जे ते एवमाहंसु ता अस्थि णं से राहू देवे जेणं चंदं वा सूर
वा गिण्हति से एवमाहंसु-ता राहणं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धंतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति, वामभुयन्तेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति५ दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति, तत्थ जे ते एवमाहंसुता नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गेण्हति ते एवमाहंसु-तत्थ इमे पण्णरसकसिणपोग्गला पं० त०-सिंघाणए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए णभसूरए कविलिए पिंगलए राह, ताजया णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवति तता णं माणुसलोयंसि माणुसा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति, एवं० २, ता जता णं एते पण्णरस कसिणा २ पोग्गला णो सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं सूरं वा मेण्हति, एते एवमाहंसु, वयं पुण एवं वदामो-ता राहू णं देवे महिड्डीए महाणुभावे वरवत्थधरे बराभरणधारी, राहुस्स णं देवस्स णव णामधेजा पं०,०-सिंघाडए जडिलए खरए खेत्तए ढहरे मगरे मच्छे कच्छभे कण्णसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं०-किण्हा नीला लोहिता हालिद्दा सुकिल्ला, अत्थि कालए राहुविमाणे खंजणवण्णाभे अत्थि नीलए राहुविमाणे
Jain Education Internal
For Personal & Private Use Only
www.jainelibrary.org