SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ २० प्राभृते चन्द्रादीना मनुभाव: वि सू१०४ सूर्यप्रज्ञ- एगे एवमाहंसु' १, एके पुनरेवमाहुः, ता इति प्राग्वत् , चन्द्रसूर्या णमिति वाक्यालङ्कारे जीवा-जीवरूपा न पुनर- निवृत्तिः जीवाः यथाऽऽहुः पूर्वापरतीर्थिकाः तथा घना-न शुपिरा तथा वरबोन्दिधरा न कलेवरमात्रा तथा अस्ति तेषां उठाणे (मल०) इति वा इत्यादि पूर्ववत् व्याख्येयं, 'ते वि पि लवंति'त्ति विद्युतमपि प्रवर्त्तयन्ति अशनिमपि प्रवर्त्तयन्ति गर्जितमपि, किमुक्तं भवति ?- विद्युदादिकं सर्व चन्द्रादित्यप्रवर्तितमिति, अत्रोपसंहारमाह-एगे एवमाहंसु' २, एवं परतीर्थिक॥२८६॥ प्रतिपत्तिद्वयमुपदर्य सम्प्रति भगवान् स्वमतं कथयति-'वयं पुण'इत्यादि, वयं पुनरेवं वदामः, कथं वदथ इत्याहता इति पूर्ववत् चन्द्रसूर्याः णमिति वाक्यालङ्कारे देवा-देवस्वरूपा न सामान्यतो जीवमात्राः, कथंभूताः ते देवा इत्याह'महर्द्धिकाः' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा 'जाव महाणुभावा' इति यावत्करणात् 'महजुइया महबला महाजसा महेसक्खा' इति द्रष्टव्यं, तत्र महती द्युतिः शरीराभरणविषया येषां ते महाद्युतयः, तथा महत् बलंशारीरःप्राणो येषां ते महाबलाः, तथा महद् यशः-ख्यातिर्येषां ते महायशसः, तथा महेश इति महान् ईश:-ईश्वर इत्याख्या येषां ते महेशाख्याः, क्वचित् महासोक्खा इति पाठः, तत्र महत् सौख्यं येषां ते महासौख्याः, तथा महाननुभावो-विशिष्टवैक्रियकरणादिविषया अचिन्त्या शक्तिर्येषां ते महानुभावाः वरवस्त्रधरा वरमाल्यधरा वराभरणधारिणः, अव्युच्छित्तिनयार्थतया-द्रव्यास्तिकनयमतेन अन्ये पूर्वोत्पन्नाः स्वायुःक्षये च्यवन्ते अन्ये उत्पद्यन्ते । II ता कहं ते राहुकम्मे आहितेति बदेज्जा ?, तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तत्थेगे एव माहंसु, अत्थि ण से राहू देवे जे णं चंदं वा सूरं वा गिण्हति, एगे एवमाहंसु, एगे पुण एवमाहंसु नत्यि गं ४ ॥२८६॥ ॐ - sain Education Interation For Personal & Private Use Only www.jainelibrary.org -
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy