SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ सर्वसङ्ख्यया पट्सप्तत्यधिक ग्रहशतं भवति, तत् जम्बूद्वीपे चारं चरितवत् चरति चरिष्यति च, तथा एकैकस्य शशि १९प्राभूत तिवृत्तिः|नस्तारापरिवारः कोटीकोटीनां पट्षष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि जम्बूद्वीपे च द्वौ शशिनौ ततचन्द्रसूर्या(मलाएतत्ताराप्रमाणं द्वाभ्यां गुण्यते, तत एकं शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि तारागण-दिपरिमाण कोटिकोटीनां भवन्ति, एतावत्प्रमाणास्तारा जम्बूद्वीपे शोभितवत्यः शोभन्ते शोभिष्यन्ते । सम्प्रति विनेयजनानुग्रहाय सू १०० ॥२७२॥ यथोक्तजम्बूद्वीपगतचन्द्रादिसङ्ग्यासङ्घाहिके द्वे गाथे आह-दो चंदा'इत्यादि, एते च द्वे अपि सुगमे, नवरं 'जंबुद्दीवे वियारी थे' तत्र णमिति वाक्यालङ्कारे, ततो वियारीति विभक्तिपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजनीयमिति । 'ता जंबुद्दीचे ण'मित्यादि, ता इति पूर्ववत्, जम्बूद्वीपं द्वीपं णमितिवाक्यालङ्कारे लवणो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्-सर्वासु दिक्षु विदिक्षु चेत्यर्थः संपरिक्षिप्य-वेष्टयित्वा तिष्ठति, एवं उक्ते। भगवान् गौतमः प्रश्नयति-'ता लवणे णं समुद्दे'इत्यादि सुगम, भगवानाह-'ता समचकवाले'त्यादि सुगम, पुनः प्रश्नयति-ता लवणे ण'मित्यादि सुगर्म, भगवानाह-'ता दो जोयणे'त्यादि, द्वे योजनशतसहस्र चक्रवालविष्कम्भेन | पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचत्वारिंशदधिक किञ्चिद्विशेषोन परिक्षेपेण, तथाहि-लव ॥२७२॥ णसमुद्रे एकतोऽपि द्वे योजनशतसहने चक्रवालविष्कम्भोऽपरतोऽपि द्वे योजनशतसहस्र मध्ये च जम्बूद्वीपो योजनशतसहस्रमिति सर्वसम्मीलने पञ्च लक्षा भवन्ति ५००००० एतेषां वर्गे जाताः पञ्चविंशतिर्दश च शून्यानि | २५०००००००००० दशभिर्गुणने जातान्येकादश शून्यानि २५००००००००००० एतस्य राशेर्वर्गमूलानयने लब्धानि | सरकारक -८0 Jain Education Internatione For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy