________________
४ अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, सत
मेगं चोतालं । गाहाओ (सूत्रं) १४ ॥ तइयं पाहुड पाहुडं सम्मत्तं ॥ __ 'ता के ते'इत्यादि, ता इति प्राग्वत्, कस्त्वया भगवन् ! सूर्यः स्वयं परेण वा सूर्येण चीर्ण क्षेत्रं प्रतिचरति-प्रतिचरन् आख्यात इति वदेत् ?, एवं भगवता गौतमेनोक्ते भगवान् वर्द्धमानस्वामी आह-तत्थ'इत्यादि, तत्र-अस्मिन् | जम्बूद्वीपे परस्परं चीर्णक्षेत्रप्रतिचरणचिन्तायां खलु-निश्चितं यथावस्थितं वस्तुतत्त्वमधिकृत्येमौ द्वौ सूर्यों प्रज्ञप्तौ, तद्यथा-भारतश्चैव सूर्यः ऐरावतश्चैव सूर्यः, 'ता एए 'मित्यादि, तत एतौ णमिति वाक्यालङ्कारे द्वौ सूर्यों प्रत्येक त्रिंशता मुहूर्तरेकैकमर्द्धमण्डलं चरतः पथ्या २ मुहूतैः पुनः प्रत्येकमेकैक परिपूर्ण मण्डलं 'सङ्घातयतः'पूरयतः 'ता निक्खममाणा'इत्यादि, ता इति तत्र सूर्यसत्कैकसंवत्सरमध्ये इमौ द्वावपि सूर्यों सर्वाभ्यन्तरान्मण्डलान्निष्क्रामन्तौ | नोऽन्योऽन्यस्य-परस्परेण चीर्ण क्षेत्रं प्रतिचरतः, नैकोऽपरेण चीर्ण क्षेत्र प्रतिचरति, नाप्यपरोऽपरेण चीर्णमिति भावः, इदं स्थापनावशादवसेयं, सा च स्थापना इयम्- । सर्वबाह्यान्मण्डलादभ्यन्तरौ प्रविशन्तौ द्वावपि खलु सूर्यावन्यो|ऽन्यस्य-परस्परेण चीर्ण प्रतिचरतः, तद्यथा-शतमेकं चतुश्चत्वारिंशं, किमुक्तं भवति ?-यैश्चतुर्विंशत्यधिकशतसङ्ख्यैर्भागमण्डलं पूर्यते तेषां चतुश्चत्वारिंशदधिकं शतमुभयसूर्यसमुदायचिन्तायां परस्परेण चीर्णप्रतिचीर्ण प्रतिमण्डलमवाप्यते | इति, एतदवगमार्थ प्रश्नसूत्रमाह-'तत्थ को हेतू इति, 'तत्र एवंविधाया वस्तुतत्त्वव्यवस्थाया अवगमे को हेतुः १, का उपपत्तिरिति ?, अत्रार्थे भगवान् वदेत् , अत्र भगवानाह–ता अयण्ण'मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं
Jain Education the national
For Personal & Private Use Only
www.jainelibrary.org