________________
१७प्राभृते | च्यवनोपपातासू८८
सूर्यप्रज्ञ- मेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चयवन्ते-च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते-उत्पद्यमाना आख्याता इति वदेत् , अत्रोपसं- तिवृत्तिःहारः-एके एवमाहुः, एके पुनरेवमाहुः अनुमुहूर्तमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्यवन्ते-च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते (मल.)
&उत्पद्यमाना आख्याता इति वदेत् , उपसंहारमाह-एगे एवमाहंसु एवं जहा हिट्ठा तहेव जावे'त्यादि, एवं उक्तेन प्र- ॥२५७॥
कारेण यथा अधस्तात् षष्ठे प्राभृते ओजःसंस्थितौ चिन्त्यमानायां पञ्चविंशतिः प्रतिपत्तय उक्तास्तथैवात्रापि वक्तव्याः, यावद् 'अणुओसप्पिणिउस्सप्पिणिमेवे'त्यादि चरमसूत्रं, ताश्चैवं भणितव्याः-'एगे पुण एवमाहंसु ता अणुराईदियमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहियाति वएज्जा, एगे एवमाहंसु ३, एगे पुण एबमाईसुता एव अणुपक्खमेव चंदिमसूशरिया अन्ने चयंति अन्ने उववजंति आहियत्ति वएज्जा एगे एवमाहंसु ४ एगे पुण एवमाहंसु ता अणुमासमेव चंदिमसूरिया
अन्ने चयंति अन्ने उववजंति आहियत्ति वएज्जा एगे एवमाहंसु ५ एगे पुण एवमाहंसु ता अणुउउमेव चंदिमसूरिया अन्ने। चयंति अन्ने उववजंति आहियत्ति वएज्जा एगे एवमाहेसु ६ एवं ता अणुअयणमेव ७ ता अणुसंवच्छरमेव ८ ता अणुजुगमेव ९ ता अणुवाससयमेव १० ता अणुवाससहस्समेव ११ ता अणुवाससयसहस्समेघ १२ ता अणुपुवमेव १३ ता अणुपुषसयमेव १४ ता अणुपुबसहस्समेव १५ ता अणुपुवसयसहस्समेव १६ ता अणुपलिओवममेव १७ ता अणुपलिओयमसयमेव १८ ता अणुपलिओवमसहस्समेव १९ ता अणुपलिओवमसयसहस्समेव २० ता अणुसागरोवममेव २१ पता अणुसागरोवमसयमेव २२ ता अणुसागरोवमसहस्समेव २३ ता अणुसागरोवमसयसहस्समेव २४" पञ्चविंशतितम
प्रतिपत्तिसूत्रं तु साक्षादेव सूत्रकृता दर्शितं, तदेवमुक्ताः परतीधिकप्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपास्तत एताभ्यः
॥२५७॥
Jain Education Intemaran
For Personal & Private Use Only
www.jainelibrary.org