SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ ॥२५॥ ट्र हस्राणि सप्त शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकेनाभिवद्धितमासेन किं लभामहे ।, राशित्रयस्थापना ८९२८ ।। A १५ प्राभृते विवृत्तिः ते १४२७४०।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिगुण्यते जातः स तावानेव तस्यायेन राशिना ८९२८ | नक्षत्रादि(मल०) भागो हियते लब्धानि पञ्चदश मण्डलानि १५ शेषमुद्धरन्ति अष्टाशीतिः शतानि विंशत्यधिकानि ८८२० ततश्छेद्य मासैश्चन्द्रा|च्छेदकराश्योः षट्विंशताऽपवर्त्तना जात उपरितनो राशिः द्वे शते पञ्चचत्वारिंशदधिके २४५ अधस्तनो द्वे शते अष्टाच-Iादा दीनां चारः सू ८५ त्वारिंशदधिके २४८ आगतं षोडशं मण्डलं विभिभागैन्यूनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्तं २४८ ॥ ता अभिवहिएण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता सोलसे'त्यादि, षोडश मण्डलानि सप्तचत्वारिंशता भागैरधिकानि चतुद्दशभिः शतैरष्टाशीत्यधिकैर्मण्डलं छित्त्वा, तथाहि-यदि षट्पश्चाशदधिकशतसङ्ख्ययुगभाविभिरभिवतिमासैनवाशोतिश रष्टाविंशत्यधिकनक्षत्रमण्डलानामेकं लक्षं त्रिचत्वारिंशत् सहस्राणि शतमेकं त्रिंशद-४ धिकं लभ्यते ततः एकेनाभिवर्द्धितमासेन किं लभामहे ?, राशित्रयस्थापना । ८९२८ । १४३१३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ८९२८ भागो झियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शते व्यशोत्यधिके २८२ ततश्छेद्यच्छेदकराश्योः षट्वेनापवर्तना जाता उपरि सप्तचत्वारिंशत् १४७ अधस्तु चतुर्दश शतान्यष्टाशीत्यधिकानि १४८८ आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्दशशतभागाः । सम्प्र- २५३॥ त्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति ?, ता एगं अद्धमंडलं चरति एकतीसाए भागेहिं ऊणं ACCOR Jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy