________________
सूर्यप्रज्ञ- विवृत्तिः (मल०) ॥२५०॥
अभिवहितेणं मासेणं सूरे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति तिहिं भागेहिं ऊणगाई दोहिं अडयालेहिं सएहिं मंडलं छित्ता, अभिवट्टितेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, ता सोलस मंडलाइं नक्षत्रादिचरति सीतालीसएहिं भागेहिं अहियाई चोद्दसहिं अट्ठासीएहिं मंडलं छेत्ता (सूत्र ८५)
मासैश्चन्द्रा
दीनां चारः | 'ता नक्खत्ते ण मित्यादि, ता इति पूर्ववत् , नक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति, एवं गौतमेन प्रश्ने कृते भगवा
सू८५ नाह-'तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य त्रयोदश सप्तषष्टिभागान् , कथमेतदवसीयते इति चेत् , है उच्यते, त्रैराशिकवलात् , तथाहि-यदि सप्तपष्ट्या नक्षत्रमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते तत एकेन नक्षत्रमासेन किं लभामहे ?,राशित्रयस्थापना-६७।८८४।१। अत्रान्त्येन राशिना गुणनं जातः स तावानेव तस्य सप्तषश्या
भागहरणं लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागाः १३।।'ता नक्खत्तेण'Kामित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य ।
चतुश्चत्वारिंशतं सप्तषष्टिभागान् , तथाहि-यदि सप्तषष्ट्या नाक्षत्रैर्मासैनव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य से लभ्यन्ते तत एकेन नाक्षत्रेण मासेन कति मण्डलानि लभामहे !, राशित्रयस्थापना ६७ । ९१५ । १ । अत्रान्त्येन ॥२५॥ राशिना मध्यराशेर्गुणनं तत आयेन राशिना भागहारो लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्चत्वारिंशत् सप्तपष्टिभागाः १३ ।। 'ता नक्खत्ते'त्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य अर्द्धसप्तचत्वारिंशत-सार्द्धपट्चत्वारिंशतं सप्तपष्टिभागान् चरति,
C%
-CA
Jain Education Intern
a l
For Personal & Private Use Only
www.jainelibrary.org