________________
%
-
%
%
मुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ, एस ई पढमे छम्मासे एस णं पढमस्स छम्मासस्स फजवसाणे,
से पविसमाणे सूरिए दोच्च छम्मासमयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए बाहिराण#तरं उत्तरं अद्धमंडलसंठिइमुवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं उत्तरं अद्धमंडलसंठिइमुवसंक
मित्ता चारं चरति तया णं अट्ठारसमुहुत्ता राई भवइ दोहि य एगहिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे भवइ8 चउ(दो)हिं एगट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणतरं तंसि तंसि देसंसि तं ते अद्धमंडलसंठिई संकममाणे दाहिणाए अंतराए भागाए तस्सादिपएसाए सबभंतरं उत्तरं अट्ठमंडलसंठिइमुवसंक|मित्ता चारं चरइ, ता जया णं सूरिए सबभंतरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकठ्ठपत्ते है उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवतित्ति, एस णं दुच्चे छम्मासे'इत्यादि प्राग्वत्,
इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥ तदेवमुक्तं द्वितीयं प्राभृतप्राभृतं, सम्प्रति तृतीयमभिधातव्यं, तत्र चार्थाधिकारश्चीर्णप्रतिचरणं, ततस्तद्विषयं प्रश्नसूत्रमाह
ता के ते चिन्नं पडिचरति आहितेति वदेज्जा ?, तत्थ खलु श्मे दुवे सूरिया पं०, तं०-भारहे चेव सूरिए लाएरवए चेव सूरिए, ता एते णं दुवे सूरिए पत्तेयं २ तीसाए २ मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति, सट्ठीए २
मुहुत्तेहिं एगमेगं मंडलं संघातंति, ता णिक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडि-2 चरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिपणं पडिचरंति, तं सतमेगं चोतालं,तत्थ के हेऊ
%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org