________________
सूर्यप्रज्ञतिवृत्तिः (मल०) ॥२०॥
प्रथमेऽहोरात्र बाह्यानन्तरां सर्वबाह्यस्य मण्डलस्याक्तिनीमुत्तरामर्द्धमण्डलसंस्थितिमुपसंक्रामति ततस्तस्मिन्नहोरानेऽविकान्ते
१ प्राभृते द्वितीयस्य षण्मासस्याऽहोरात्रे उत्तरस्या अर्द्धमण्डलसंस्थितेर्विनिःसृत्य बाह्यतृतीयां सर्बबाह्यस्य मण्डलस्याकनी तृतीयां
२प्राभृतदक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कामति, तस्याश्च तृतीयस्या दक्षिणस्या अर्द्धमण्डलसंस्थितेरेकैकेनाहोरात्रेणैकामर्द्धमण्डलसं
प्राभृतं स्थिति सामन् २ तावदवसेयो यावद् द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कामति, तदेवं दक्षिणस्या अर्द्धमण्डलसंस्थितेः उत्तरस्यामर्द्धमण्डलसंस्थितौ नानात्वमुपदर्शितं, एतदनुसारेण च स्वयमेव सूत्रालापको यथावस्थितः परिभावनीयः,सचैवं से निक्खममाणे सूरिए नवं संवच्छरमयमाणे पढमंसि अहोरत्तंसि २ उत्तराए अंतराए भागाए तस्साइपएसाए अभितराणंतरं दाहिणं अद्धमंडलं संठिति उवसंकमित्ता चारं चरति, जया रिए अभितराणंतरं दाहिणं अद्धमंडलसंठिति उबसंकमित्ता चारं चरति तया णं अट्ठारसमुहुत्ते दिवसे भवति दोहि एगहिभागमुहुत्तेहि ऊणे दुवालसमुहुत्ता राई भवति दोहि एगठिभागमुहुत्तेहिं अहिया, से निक्सममाणे सूरिए दोसि बो रत्तंसि दाहिणाए अंतराए भागाए तस्सादिपदेसाए अभितरं तच्चं उत्तरं अद्धमंडलसंठिई उबसंकमिचा चारं परति, व्या णं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगठिभागमुहत्तेहिं ऊणे, दुवालसमुहत्ता राई भवति चरहिं पहिभागम हत्तेहिं अहिया, एवं खल एएणं उवाएणं निक्खममाणे सरिए तयाणंतराओ तयाणंतरं संसि तसि देससि से सह-ला॥२०॥ डलसंठिई संकममाणे उत्तराए भागाए' तस्साइपएसाए सबबाहिरं दाहिणमद्धमंडलसंदिई उक्संकमिचा चारं परति, ता जया णं सूरिए सबबाहिरं दाहिणं अद्धमंडलसंठिमुवसंकमित्ता चारं चरति ताणं उत्तमकडपचा उकोसिया अबारस
SAGARऊस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org