SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Jain Education International से णं गतिमाताएं केवतियं विसेसेति ?, ता पंच भागे विसेसेति, ता जता णं चंद गतिसमावण्णं अभीयीणक्खत्ते णं गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादित्ता णव | मुहुत्ते सत्तावीसं च सत्तट्टिभागे मुहुत्तस्स चंद्रेण सद्धिं जोएति, जोअं जोएत्ता जोयं अणुपरियदृति, जोअं २ ता विप्पजहाति विगतजोई यावि भवति, ता जता णं चंद गतिसमावण्णं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाति भागादे समासादेति, पुरच्छिमाते भागाते समासादेत्ता तीसं मुहुत्ते चंद्रेण सद्धिं जोअं जो एति २ जोयं अणुपरियहति जो० २ त्ता विप्पजहति विगतजोई यावि भवइ, एवं एएणं अभिलावेणं णेत, पण्णरसमुहुत्ताई तीसतिमुहुत्ताई पणयाली समुहुत्ताई भाणितवाई जाय उत्तरासाढा । ता जता णं चंदं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति पुर० २ त्ता चंदेणं सद्धिं जोगं जुंजति २ त्ता जोगं अणुपरिपद्धति २त्ता विष्वजहति विगतजोई यावि भवति । ता जया णं सूरं गतिसमावण्णं अभीयीणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुर० २त्ता चत्तारि अहोरत्ते छच्च मुहुत्ते सृरेणं सद्धिं जोगं जो एति २ जोयं अणुपरियइति २त्ता विजेते विगतजोगी यावि भवति, एवं अहोरत्ता छ एकवीसंमुहुत्ता य तेरस अहोरत्ता बारस मुहुत्ता य वीसं अहोरत्ता तिष्णि मुहुत्ता य सबै भणितवा जाव जता णं सूरं गतिसमावणं उत्तरासादाणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पु० २त्ता वीस अहोरत्ते तिष्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएति जो० २ ता जोयं अणुपरियदृति जो० २ For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy