________________
ॐ
सासू८१
सूर्यप्रज्ञ
सयमेव पविद्वित्ता २ चारं चरति, इच्चेसो चंदमासोऽभिगमणणिक्खमणवुड्डिणिवुडिअणवद्वितसंठाणसंठितीवि- १३ प्राभृते तिवृत्तिः उवणगिढिपत्ते रुवी चंदे देवे २ आहितेति वदेजा (सूत्रं ८१)॥ ॥ तेरसमं पाहुडं समत्तं ॥
चन्द्रायनम (मल०) IN 'ता चंदेण अद्धमासेण'मित्यादि 'ता इति' पूर्ववत् चान्द्रेण अर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि
|ण्डलचार चरति ?, भगवानाह-'ता चोदसे'त्यादि चतुर्दश सचतुर्भागमण्डलानि-पञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्ड॥२३८
लानि चरति, एकं च चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कैकत्रिंशद्भागप्रमाणमेकं च चतुर्विशशतभागं मण्डलस्य, सर्वसङ्ख्यया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरतीति, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकबलात् , तथाहियदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तदश शतान्यष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते ?, राशित्रयस्थापना १२४ । १७६८ । १ । अत्रान्त्येन राशिना मध्यराशिगुण्यते स च तावानेव जातः, तत्रायेन राशिना
भागहरणं लब्धाश्चतुर्दश शेपास्तिष्ठन्ति द्वात्रिंशत् १४ १३१ तत्र छेद्यच्छेदकराश्योकेिनापवर्त्तना क्रियते, तत इदमाग४च्छति-चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः १४ । । उक्तं चैतदन्यत्रापि-"चोद्दस य मंडलाई विसद्विभागा य सोलस हविजा। मासद्धेण उडुबई एत्तियमित्तं चरइ खित्तं ॥१॥" 'ता आइच्चेण मित्यादि, आदित्येनार्द्ध-18 मासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता सोलसे'त्यादि, षोडश मण्डलानि चरति, षोडशमण्डलचारी च तदा अपरे खलु द्वे अष्टके-चतुर्विंशत्यधिकशतसत्कभागाष्टकप्रमाणे ये केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्वे चन्द्रः स्वयमेव
राश्योकिनावाप-'चोइस पदत्यनार्ड-2 ॥२३८
ॐॐॐॐ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org