SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Jain Education Internation 0966 भागेषु भुक्तेषु सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामति चन्द्रः, एवं सर्वाण्यपि दक्षिणायनानि भावनीयानि, उक्तं च- "दस य मुहुत्ते सगले मुहुत्तभागे य वीसई चेव । पुस्सविसयमभिगओ बहिया अभिनिक्खमइ चंदो ॥ १ ॥” तदेवमुक्ता नक्षत्रयोगमधिकृत्य चन्द्रस्याप्यावृत्तयः, सम्प्रति योगमेव सामान्यतः प्ररूपयति तत्थ खलु इमे दसविधे जोए पं० तं०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छते जुअण घणसंमदे पीणिते मंडकप्पुते णामं दसमे, एतासि णं पंचण्हं संवच्छरणं छत्तातिच्छतं जोयं चंदे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स २ पाईणपडिणीआयताए उदीणदाहिणायताए जीवाए मंडलं चडवीसेणं सतेणं छित्ता दाहिणपुरच्छिमिलंसि च भागमंडलंसि सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तिर्हि भागेहिं दोहिं कलाहिं दाहिणपुरच्छिमिल्लं चउन्भाग | मंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छन्तं जोयं जोएति, उप्पि चंदो मज्झे णक्खत्ते हेट्ठा आदिचे, तं समयं चणं चंदे केणं णक्खत्तेणं जोएति ?, ता चित्ताहिं चरमसमए || (सूत्रं ७८ ) बारसमं पाहुडं समत्तं ॥ 'तत्थ खलु' इत्यादि, तत्र युगे खल्वयं वक्ष्यमाणो दशविधो योगः प्रज्ञप्तः, तद्यथा - वृषभानुजातः, अत्र अनुजातशब्दः सदृशवचनो, वृषभस्यानुजातः - सदृशो वृषभानुजातः, वृषभाकारेण चन्द्रसूर्यनक्षत्राणि यस्मिन् योगेऽवतिष्ठन्ते स वृषभानुजात इति भावना, एवं सर्वत्रापि भावयितव्यं, वेणु: - वंशस्तदनुजातः - तरसदृशो वेणुकानुजातो मचो - मञ्चसदृशः |मश्चात् व्यवहारप्रसिद्धात् द्वित्रादिभूमिकाभावतोऽतिशायी मञ्चो मञ्चातिमञ्चस्तत्सदृशो योगोऽपि मञ्चातिमञ्चः, छत्रं For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy