SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ इति प्राग्वत् मूलेन युक्तश्चन्द्रः चतुर्थी हेमन्तीमावृत्ति प्रवर्त्तयति, तदानी च मूलस्य-मूलनक्षत्रस्य षट् मुहर्ता एकस्य च मुहूर्त्तस्याष्टापञ्चाशत् द्वापष्टिभागा एकं च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्का विंशतिश्चूर्णिका भागाः शेषाः, तथाहि-चतुर्थी माघमासभाविन्यावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया अष्टमी तस्याः स्थानेऽष्टको ध्रियते स रूपोनः कार्य इति जातः सप्तकस्तेन स प्राक्तनो ध्रुवराशिः ५७३ । । । । गुण्यते जातान्येकादशोत्तराणि चत्वारिंशन्मुहूर्त्तशतानि मुहूर्त्त-18 गतानां च द्वापष्टिभागानां द्वेशते द्विपञ्चाशदधिके एकस्य च द्वापष्टिभागस्य द्वाचत्वारिंशत् सप्तपष्टिभागाः४०१२५२।४२। तत एतेभ्यः षट्सप्तत्यधिकैात्रिंशच्छतैमुहूर्तानां मुहूर्त्तगतानां च द्वापष्टिभागानां षण्णवत्या द्वापष्टिभागसत्कानां च ४ सप्तषष्टिभागानां द्वाभ्यां शताभ्यामष्टषष्ट्यधिकाभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चान्मुहूर्तानां सप्त शतानि 2 पञ्चत्रिंशदधिकानि मुहानां मुहर्तगतानां च द्वापष्टिभागानां द्विपञ्चाशदधिकं शतं एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशसप्तष्टिभागाः ७३५ । १५२।४६। तत एतेभ्यो भूयः षद्भिः शतैः मुहूर्तानामेकोनसप्तत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिदादीनि विशाखापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् षट्पष्टिर्मुहर्ता मुहूर्तगतानां च द्वापष्टिभागानां सप्तविंशत्यधिकं शतं एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्स|प्तषष्टिभागाः, चतुर्विशत्यधिकेन च द्वापष्टिभागशतेन द्वौ मुहूत्तौ लब्धौ तौ मुहूर्तराशी प्रक्षिप्येते जाताः अष्टषष्टिीइताः शेषास्तिष्ठन्ति द्वापष्टिभागास्त्रयः ६८ । ३ । ४७ । ततः पञ्चचत्वारिंशता मुहूत्तैरनुराधाज्येष्ठे शुद्धे शेषाः स्थिता-13 स्त्रयोविंशतिर्मुहूर्ताः २३ । ३ । ४७ । बत आगतं मूलस्य षट्सु मुहूर्तेष्वेकस्य च मुहूत्तेस्याष्टापश्चाशति द्वापष्टिभागेष्वेकस्य Jan Education Intematon For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy