________________
तिमुपसङ्क्रम्य चारं चरति, स चादिप्रदेशादूई शनैः २ सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलाभिमुखं स्था कथंचनापि चरति येन तस्याहोरात्रस्य पर्यन्ते सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमावां भवति, ततो बदा णमिति पूर्ववत् सूर्यः सर्वबाह्यामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, तत्र उत्तमकाष्ठां प्राप्ता (परमप्रकर्षगता) उत्कर्षिका-उत्कृष्टा अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तो दिवसः, 'एस 'मित्यादि, निगमनवाक्वंप्राग्वत्, 'स पविसमाणे इत्यादि, सूर्यः सर्वबाह्योत्तरार्द्धमण्डलादिप्रदेशादूर्ध्व शनैः शनैः सर्वबाह्यानन्तरद्वितीयदक्षिणार्द्धमण्डलाभिमुखं सङ्ग्रामन् तस्मिन्नेवाहोरात्रेऽतिक्रान्ते सति अभ्यन्तरं प्रविशन द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविसर्वबाह्यमण्डलगतादन्तरात् सर्वबाह्यान्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरार्वाग्भावियोजनदयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए'इति तस्य-दक्षिणदिग्भाविनः सर्वबाह्यानन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'बाहिराणंतति सर्वबाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, अत्रापि चार आदिप्रदेशादूर्व तथा कथंचनाप्यभ्यन्तराभिमुख वर्चते येनाहोरात्रपर्यन्ते सर्ववाह्यान्मण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायांभवति, 'ता जया ण'मित्यादि, ततो यदा सूर्यो बाह्यानन्तरां-सर्वबाह्यादनन्तरांदक्षिणामर्द्धमण्डलसंस्थितिमुषसङ्क्रम्य चारं चरति तदा अष्टादशमुहर्ता रात्रि - म्य मुद्दत्वषष्टिभागाभ्यामूना भवति, द्वादशमुहूर्त्तप्रमाणो दिवसोदाभ्यांमुहूर्त्तकषष्टिभामाभ्यामधिकः 'से पविसमा इसमावि बस्तसिनोशवेऽतिक्रान्ते सति सूर्योऽभ्यन्तरं प्रविशन द्वितीयस्व षण्मासख द्वितीयेऽहोराने दक्षिणमादामाद
Jain Education International
For Personal & Private Use Only
www.janelibrary.org