SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ % A लपक्षे त्रयोदश्यां नवमी श्रावणमासभाविनीनां तु मध्ये पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी माघमासभावनीनां तु मध्ये पञ्चमी माघमासे शुक्लपक्षे दशम्यां, तथा चैता एव पञ्चानां श्रावणमासभाविनीनां पञ्चानां तु माघमासभाविनीनां तिथयोऽन्यत्राप्युक्ताः-“पढमा बहुलपडिवए विइया बहुलस्स तेरसीदिवसे । सुद्धस्स य दसमीए बहुलस्स य सत्तमीए उ ॥१॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सबाओ सावणे मासे ॥२॥ वहुलस्स सत्तमीए पढमा सुद्धस्स तो चउत्थीए । बहुलस्स य पाडिवए बहुलस्स य तेरसीदिवसे ॥३॥ सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी । एया आउट्टीओ सबाओ भाहमासंमि ॥४॥" एतासु सूर्यावृत्तिषु च चन्द्रनक्षत्रयोगपरिज्ञानार्थमिदं करणं-"पंच सया पडिपुण्णा तिसत्तरा नियमसो मुहुत्ताणं । छत्तीस विसहिभागा छच्चेव य चुणिया भागा ॥१॥ आउद्दीहिं एगूणियाहि गुणिओ हविज धुवरासी । एयं मुहुत्तगणियं एत्तो वोच्छामि सोहणगं ॥ २॥ अभिइस्स नव | | मुहुत्ता विसहि भागा य होति चउवीसं । छावठ्ठी य समग्गा भागा सत्तहिछेयकया ॥ ३ ॥ उगुणडं पोट्ठवया तिसु चेव न-13 वोत्तरेसु रोहिणिया । तिसु नवनउइएसु भवे पुणवसू उत्तरा फग्गू ॥ ४ ॥ पंचेव अउणपन्ना समाई उगुणत्तराई छच्चेव ।। सोज्झाहि विसाहासु मूले सत्तेव बायाला ॥५॥ अठ्ठसयमुगुणवीसा सोहणगं उत्तरा असाढाणं । चउवीसं खलु भागा छावट्ठी चुणिया भागा॥ ६॥ एयाई सोहइत्ता जं सेसं तं हवेज नक्खत्तं । चंदेण समाउत्तं आउट्टीए उ वोद्धवं ॥७॥" एतासां व्याख्या-पञ्च शतानि त्रिसप्ततानि-त्रिसप्तत्यधिकानि परिपूर्णानि मुहूर्तानां भवन्ति पत्रिंशच्च द्वापष्टिभागाः पटू चैव चूर्णिका भागा एकस्य च द्वापष्टिभागस्य सत्काः षट् सप्तषष्टिभागाः एतावान् विवक्षितकरणे ध्रुवराशिः, कथम 5%2595%25A5%% Jan Educantare For Personal & Private Use Only www.janelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy