________________
2-56
सूर्यप्रज्ञतिवृत्तिः (मल.) ॥१९॥
१० प्राभृते २२ प्राभृतप्राभृते अमावास्यानक्षत्राणि सू ६८
-
स्थिताः पश्चाप्रयोदश मुहूर्ता, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्य एक|स्मिन् मुहूर्ते चत्वारिंशति मुहूर्तस्य द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तपष्टिधा छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्या समाप्तिमुपगच्छति । सम्प्रत्यस्यामेव प्रथमायाममावास्यायां सूर्यनक्षत्रं पृच्छति-तं समयं च ण'मित्यादि, सुगम, भगवानाह–ता असिलेसाहिं चेवे'त्यादि, इह य एवास्याममावास्यायां चन्द्रनक्षत्रयोगे ध्रुवराशिर्यदेव शोधनकं स एव सूर्यनक्षत्रयोगविषयेऽपि ध्रुवराशिस्तदेव च शोधनकमिति तदेव सूर्यनक्षत्रयोगेऽपि नक्षत्रं तावदेव च तस्य नक्षत्रस्य शेषमिति, तदेवाह-अश्लेषाभियुक्तः सूर्यःप्रथमाममावास्यां परिसमापयति, तस्यां च परिसमाप्तिवेलायामश्लेषाणामेको मुहूर्त एकस्य च मुहूर्तस्य चत्वारिंशत् द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः शेषाः। द्वितीयामावास्याविषयं प्रश्नसूत्रमाह-'ता एएसि 'मित्यादि सुगम, भगवानाह–ता उत्तराहिं'इत्यादि, उत्तराभ्यां फाल्गुनीभ्यां युक्तः चन्द्रो द्वितीयाममावास्यां परिसमापयति, तदानीं च-अमावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याश्चत्वारिंशन्मुहूर्ताः पञ्चत्रिंशद् द्वापष्टिभागाः मुहूर्तस्य द्वाषष्टिभागं च सप्तपष्टिधा छित्त्वा तस्य सत्काः पञ्चषष्टिश्च । र्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६।५।१। द्वाभ्यां गुण्यते, जातं द्वात्रिंशदधिकं मुहूर्त्तानो शतं, एकस्य च मुहूर्त्तस्य द्वाषष्टिभागा दश एकस्य च द्वाषष्टिभागस्य सप्तपष्टिधा छिन्नस्य द्वौ चूर्णिकाभागी । १३२ । १०।२।। तत्र प्रथम पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिकमुहूर्त्तशतात् द्वाविंशतिर्मुहर्ताः शुद्धाः स्थितं पश्चाद्दशोत्तरं शर्त, तेभ्योऽप्येको मुहूर्तो गृहीत्वा द्वापष्टिभागीक्रियते, कृत्वा च ते द्वाषष्टिभागा द्वापष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्तति
54-5
॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org