________________
देसंसि जोएइ १, ता जंसि णं देसंसि सूरे पढमं अमावासं जोएइ ताओ अमावासद्वाणाओ मंडलं चउवीसेणं सएणं छेत्ता चउणउई भागे उवाइणावेत्ता एत्थ णं से सूरे दोच्चं अमावासं जोएइ, ता एएसि णं पंचण्हं संवच्छराणं तच्चं अमावासं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि दोच्चं अमावासं जोएइ ताओ अमावासहाणाओ मंडलं चउबीसेणं सएणं छेत्ता चउणउइभागे उवाइणावेत्ता तच्चं अमावासं जोएइ, ता एएसि णं पंचण्ह संवच्छराणं दुवालसं अमावासं सूरे कंसि देसंसि जोएइ, ता जंसि णं देसंसि सूरे तच्चं अमावासं जोएइ, ताओ अमावासठ्ठाणाओ मंडलं चउवीसेणं सएणं छेत्ता अट्ठछत्ताले भागसए उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं अमावासं जोएइ' सम्प्रति शेषास्वमावास्यासु अतिदेशमाहएवं खल्वि'त्यादि, एतत् प्राग्वव्याख्येयं, सम्प्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-ता एएसि 'मित्यादि, सुगम, भगवानाह–ता जंसि ॥'मित्यादि, यस्मिन् देशे स्थितः सन् सूर्यश्चरमां-द्वाषष्टितमा पौर्णमासी परिसमापयति तस्मात्पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिनिवन्धनात् देशात् मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्यार्वाक् सप्तचत्वारिंशतं भागान् अवष्वष्क्य अत्र प्रदेशे स्थितः सन् सूर्यश्चरमां द्वाषष्टितमाममावास्यां युनक्ति-परिसमापयति । अथ का पौर्णमासी केन नक्षत्रेण युक्तश्चन्द्रः सूर्यो वा परिसमापयतीति प्रष्टुकाम आह___ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति?, ता धणिहाहिं, धणिहाणं तिणि मुहुत्ता एकूणवीसं च बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पण्णट्टि चुण्णियाभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोएति ?, ता पुवाफग्गुणीणं अट्ठावीस मुहुत्ता अट्ठ
49
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org