SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ- सणं पंचण्हं संवच्छराणं तच्च अमावासं चंदे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि चंदे दोच्चं अमावासं जोएइ ताओ सिवृत्तिः १० प्राभृते अमावासद्वाणाओ मंडलं चउच्चीसएणं सएणं छित्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे तच्चं अमावासं जोएइ, (मल०) २२प्राभृतता एएसि णं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे कसि देसंसि जोएइ ?, ता जंसि णं देसंसि चंदे तच्चं अमा प्राभृते ॥१८४॥ वासं जोएइ ताओ णं अमावासट्ठाणाओ मंडलं चउवीसेणं सएणं छेत्ता दोन्नि अट्ठासीए भागसए उवाइणावेत्ता एत्थ णं पूर्णिमामा| चंदे दुवालसमं अमावासं जोएई' सम्प्रति शेषासु अमावास्यास्वतिदेशमाह-'एवं खलु' इत्यादि, एतत् प्राग्वव्या वास्याः ख्येयं, सम्प्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-ता एएसि 'मित्यादि, सुगम, भगवानाह सू६४ ६५.६६ 'ता जंसि णमित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रो द्वाषष्टिं-द्वाषष्टितमा चरमां पौर्णमासी युनक्ति-परिसमा-5 पयति तस्मात् पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिस्थानात् मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्य पूर्व षोडशभागानवष्वक्य चरमद्वापष्टितमामावास्यायाः चरमद्वापष्टितमपौर्णमास्याः पक्षण-पश्चात्पक्षेण च विवक्षितप्रदेशात् चन्द्रः षोडशभिश्चतुर्विशत्यधिकशतभागैः परतः प्ररूप्यते, मासेन द्वात्रिंशता भागैः परतो वर्तमानस्य लभ्यमानत्वात् , ततः षोडश भागान् पूर्वमवष्वष्क्येत्युक्तं अत्र-अस्मिन् प्रदेशे स्थितः सन् चन्द्रश्चरमां द्वाषष्टितमाममावास्यां परिसमापयति। सम्प्रति सूर्यस्यामावास्यापरिसमाप्तिनिबन्धनं देशं पिपृच्छिषुराह-ता एएसि 'मित्यादि, एतत्प्राग्व १८४॥ व्याख्येयं, "एव'मित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन सूर्यस्य पौर्णमास्य उक्तास्तेनैवाभिलापेनामावास्या अपि वक्तव्याः, तद्यथा-द्वितीया तृतीया द्वादशी च, ताश्चैवम्-'एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं सूरे कंसि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy