SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ छेत्ता दुबत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स विवृत्तिः पुण्णिमासिणिओ तेणेव अभिलावेणं अमावासाओ भणितवाओ बीइया ततिया दुवालसमी, एवं खलु ४२२प्राभृत(मल०) एतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउच्चीसेणं सतणं छत्ता दुवीसं २ भागे उवादिणावेत्ता तसि प्राभृते २ देसंसि तं तं अमावासं चंदेण जोएति, ता एतेसि णं पंचण्हं संवच्छराणं चरम अमावासं चंदे कसि पूर्णिमामा॥१८२॥ वास्याः ४ देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमं बावहिं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणिट्ठाणाए सू ६४मंडलं चउच्चीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं बावहिं अमावासं जोएति ६५-६६ ( सूत्रं ६५)ता एतेसि णं पंचण्हं संवच्छराणं पढमं सूरे कंसि देसंसि जोएति , ता जंसि णं देसंसि सूरे चरिमं बावहिँ अमावासं जोएति ता ते अमावासहाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवा-3 यिणावेत्ता एत्थ णं से सूरे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णिमासिणीओ तेणेव अमावासाओवि, तंजहा-विदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते अमावासहाणाते मंडलं |चउच्चीसेणं सतेणं छेत्ता चउणउति २ भागे उवायिणावेत्ता ता जसि गंदेसंसि सूरे चरिमं बावहि अमावास जोएति ताते पुणिमासिणिहाणाते मंडलं चउच्चीसेणं सतेणं छेत्तासत्तालीसंभागे उक्कोवइत्ता एत्थ णं से सूरे ॥१८२॥ चरिमंबावहिं अमावासं जोएति (सूत्रं ६६)॥ 'ता एएसिण'मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां संवत्सराणां मध्ये प्रथमां पौर्णमासी सूर्यः कस्मिन् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy