________________
REARSHAN
राणं दोचं पुण्णिमासिणि सूरे कसि देसंसिजोएति?, ता जंसिणं देसंसि सूरे पढमं पुण्णिमासिणिं जोएइ ताए पुण्णिमासिणीठाणाओ मंडलं चउचीसं सएण छेत्ता दो चउणवइभागे उवाइणावित्ता एत्थ णं से सूरे दोचं पुण्णमासिणिं जोएइ, ता एएसि णं पंचण्हं संघच्छराणं तच्चं पुण्णिमासिणि सूरे कंसि देसंसि जोएइ ?, ता जसिणं देसंसि सूरे दोचं पुण्णिमासिणिं जोएति ताते पुण्णिमासिणिहाणाते मंडलं चउच्चीसं सतेणं छेत्सा चउ णउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तचं पुणिमासिणिं जोएति, ता एतेसिणं पंचण्डं संवच्छराणं दुवालसं पुण्णिमासिणिं. जोएति, ताते पुण्णिमासिणिहाणाते मंडलं चउच्चीसेणं सतेणं छेत्ता अट्ठछत्ता|ले भागसते उवाइणावेत्ता, एत्थ णं से सूरे दुवालसमं पुणिमासिणि जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णिमासिणिहाणाते मंडलं चउवीसेणं सतेण छेत्ता चउणउति २ भागे उवातिणावेत्ता तंसि णं २ देसंसि तं तं पुणिमासिणि सूरे जोएति, ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावहिं पुण्णिमासिणि सूरे कसि देसंसि जोएति,ताजंबुद्दीवस्सणं पाईणपडिणीयताए उदीणदाहिणायताए जीवाए मंडलं चउच्चीसेणंसएणं छेत्ता पुरच्छिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागेउवादिणावेत्ता तिहिं भागेहि दोहिय कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थणं सूरे चरिमं बावडिं पुषिणमं जोएति (सूत्रं ६४)।ता एएसिणं पंचण्हं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमबावहिं अमावासं जोएति ताते अमावासहाणाते मंडलं चउबीसेणं सतेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org