SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ- तदेवमुक्तं दशमस्य प्राभृतस्य विंशतितमं प्राभृतप्राभृतं, साम्प्रतं एकविंशतितममारभ्यते, तस्य चायमर्थाधिकारो १. प्राभृते प्तिवृत्तिः यथा 'नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि,' ततस्तद्विषयं प्रश्नसूत्रमाह- .. २१प्राभृत प्राभृते (मल०) ता कहं ते जोतिसस्स दारा आहितातिवदेजा ?, तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, नक्षत्रद्वारा॥१७॥ तत्थेगे एवमाहंसु ता कत्तियादीणं सत्त नक्खत्ता पुवादारिया पण्णत्ता एगे एवमाहंसु१,एगे पुण एवमासु |णि सू ५९ पता महादीया सत्त णक्खत्ता पुत्वदारिया पण्णत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु ता धणिट्ठादीया सत्त णक्खत्ता पुत्वदारिआ पण्णत्ता एगे एवमाहंसु ३, एगे पुण एवमाहंसु अस्सिणीयादीया णं सत्त णक्खत्ता पुवादारिया पं० एगे एवमाहंसु ४, एगे पुण एवमासु ता भरणीयादीआ णं सत्त णक्खत्ता पुष-| दारिआ पण्णत्ता । तत्थ जे ते एवमाहंसु ता कत्तियादी णं सत्स णक्खत्ता पुत्वदारिया पं० ते एवमाहंसु-तं०कत्तिया रोहिणी संठाणा अद्दा पुणवसू पुस्सो असिलेसा, सत्त णवत्ता दाहिणदारिया पं०२०-महा पुषफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा, अणुराधादीया सत्स णक्खत्ता पच्छिमदारिया पं० सं०-1 अणुराधा जेट्टा मूलो पुवासाढा उत्तरासाढा अभियी सवणो, धणिहादीया सत्त णक्खत्ता उत्तरदारिया : पं० तं०-धणिट्ठा सतभिसया पुत्वापोट्ठवता उत्तरापोट्टवता रेवती अस्सिणी भरणी ॥ तत्थ जेते एवमाहंसु ताट ॥१७॥ महादीया सत्त णक्खत्ता पुवदारिया पं० ते एवमासु तं०-महा पुवाफग्गुणी हत्थो चित्ता साती विसाहा, अणुराधादीया सत्त णक्खत्ता दाहिणदारिया पं० २०-अणुराधा जेट्ठा मूले पुवासाढा उत्तरासाढा अभियी 94544345454594%ASE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy