SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ (मल०) 15945459 सूर्यप्रज्ञ- मत्र भावना यस्मिन् संवत्सरे नक्षत्रैर्माससदृशनामकैस्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाष्यते, तेषु च तां । प्तिवृत्तिःतां पौर्णमासी परिसमापयत्सु तया तया पौर्णमास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा २०प्राभृतउत्तराषाढानक्षत्रं आषाढी पौर्णमासी परिसमापयति, तया आषाढपौर्णमास्या सह निदाघोऽपि ऋतुः परिसमाप्तिमुपैति, प्राभृते स नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात् , एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विद्य लक्षणशन॥१७२॥ तेऽतिशयेन उष्णं-उष्णरूपः परितापो यस्मिन् स नात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदकं श्वरसंवत्स जारी सू५८ यत्र स बहूदकः एवंरूपैः पञ्चभिः समप्रैर्लक्षणैरुपेतो भवति नक्षत्रसंवत्सरः। सम्प्रति चन्द्रसंवत्सरलक्षणमाह-"ससिसमगपुण्णमासिं जोएंता विसमचारिनक्खत्ता। कडुओ बहुउदओया तमाहु संवच्छरं चंदं ॥१॥" यस्मिन् संवत्सरे नक्षत्राणि विषमचारीणि मासविसदृशनामानीत्यर्थः, शशिना समकं योगमुपगतानि तां तां पौर्णमासी युञ्जन्ति-परिसमापयन्ति, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकश्च तमाहुमहर्षयः संवत्सरं चान्द्र-चन्द्रसम्बन्धिन । चन्द्रानुरोधतस्तत्र मासानां परिसमाप्तिभावान माससहशनामनक्षत्रानुरोधतः। सम्प्रति कर्मसंवत्सरलक्षणमाह-"विसमः | पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासइ तमाह संवच्छरं कम्मं ॥१॥" यस्मिन् संवत्सरे वनस्पतयो विषम-विषमकालं 'प्रवालिनः परिणमन्ति' प्रवाल:-पल्लवाथरस्तयुक्ततया परिणमन्ति, तथा अन्तुष्वपि ॥१७२॥ स्वस्वऋत्वभावेऽपि पुष्पं फलं च ददति-प्रयच्छन्ति, तथा वर्ष-पानीयं न सम्यक् यस्मिन् संवत्सरे मेषो वर्षेति तमामे-1 हर्षयः संवत्सरं कम्म-कर्मसंवत्सरमित्यर्थः । अधुना सूर्यसंवत्सरलक्षणमाह-"पुढविदगाणं च रसं पुष्फफलाणं च देइ ॐॐॐॐॐॐ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy