________________
सूर्यप्रज्ञ
णामष्टादश शतानि त्रिंशदधिकानि भवन्ति, कथमेतदवसीयते इति चेत्, उच्यते, इह युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभि- प्राभते तिवृत्तिः वर्द्धितसंवत्सरौ, एकैकस्मिंश्च चन्द्रसंवत्सरेऽहोरात्राणां त्रीणि शतानि चतुष्पञ्चाशदधिकानि भवन्ति, द्वादश च द्वापष्टि- २० प्राभृत(मल) भागा अहोरात्रस्य ३५४३, तत एतत् त्रिभिर्गुण्यते, जातान्यहोरात्राणां दश शतानि द्वापथ्यधिकानि १०६२ षट्त्रिंशः प्राभूते
द्वापष्टिभागा अहोरात्रस्य ३६, अभिवतिसंवत्सरे च एकैकस्मिन् अहोरात्राणां त्रीणि शतानि त्र्यशीत्यंधिकानि चतुश्च-1 ॥१७०॥ त्वारिंशच्च द्वापष्टिभागा अहोरात्रस्य, (तत एतद् द्वाभ्यां गुण्यते जातानि सप्तषश्यधिकानि सप्त शतान्यहोरात्राणां
| राः सू५६ षड्विंशतिश्च द्विषष्टिभागा अहोरात्रस्य, तदेवं चन्द्रसंवत्सरत्रयाभिवतिसंवत्सरद्वयाहोरात्रमीलने त्रिंशदधिकान्य
पर्वकरणानि होरात्राणामष्टादश शतानि, सूर्यमासस्य च पूर्वोत्तरीत्या सात्रिंशदहोरात्रमानतेति तेन भागे कृते स्पष्टमेव षष्टेोभा तथाहि-अष्टादशशत्यात्रिंशदधिकाया अधीकरणाय द्वाभ्यां गुणने पट्यधिका षट्त्रिंशच्छती त्रिंशतश्चाधीकरणाय द्वाभ्यां गुणने षष्टिः एकप्रक्षेपे एकषष्टिस्तेन पूर्वोत्कराशेःभागे कृते लभ्यते षष्टिः, तथा च युगमध्ये सूर्यमासाः पष्टिरिति स्थित सावनस्य तु मासा एकषष्टिः, त्रिंशदिनमानत्वादूतस्य त्रिंशदधिकाया अष्टादशशत्यात्रिंशता भागे एकषष्टेलांभात् । चन्द्र-1
मासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरेकोनत्रिंशता द्विषष्टिभागैरधिकर्मासः, युगदिनानां तैर्भागे च द्वाषष्टेलाभात् , कर्ष लात्रिंशदधिकाया अष्टादशशत्या द्विषष्टिभागकरणार्थ गुणकारे एकं लक्षं त्रयोदश सहस्राणि षष्ट्यधिकमेकं शतं १९३१६६, Ansoon
चन्द्रमासस्यापि भागकरणाय द्विषट्या एकोनविंशति गुणिते प्रक्षिप्ते च द्वात्रिंशति त्रिंशदधिकाया अष्टादशशत्या भाषः तया भक्के पूर्वोत्कराशी द्वाषष्टेर्भावात् चन्द्रमासा द्वापष्टिरिति । नक्षत्रमासाः सप्तषष्टिः, कथमिति चेत् , मक्षत्रमासस्ताक्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org