SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिवृत्तिः ( मल० ) ॥१६४॥ 'ता एएसि णं पंचण्हें संवच्छरणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोएइ १, ता उत्तराहिं फग्गुणीहिं, उत्तरफग्गुणीणं चत्तालीसं मुहुत्ता पण्णत्तीसं बावट्टिभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिहा छेत्ता पण्णडी चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता उत्तराहिं चैव फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तरस बावद्विभागं च सत्तट्ठिहा छेत्ता पण्णडी चुण्णिया भागा सेसा” इति, एवं शेषपर्वसमापकान्यपि सूर्य नक्षत्राण्याने तव्यानि । अथवेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थं पूर्वाचार्योपदर्शितं करणं - ' तित्तीस व मुहुत्ता बिसट्ठि भागो य दो मुहुत्तस्स । चुत्ती चुण्णियभागा पीकया रिक्खधुवरासी ॥ १ ॥ इच्छापत्रगुणाओ धुवरासीओ य सोहणं कुणसु । पूसाईणं कमसो जह दिट्ठमणंतनाणीहिं ॥ २ ॥ उगवीसं च मुहुत्ता तेयालीसं बिसट्ठिभागा य । तेत्तीस चुण्णियाओ पूसस्स य सोहणं एयं ॥ ३ ॥ उगुयालसयं उत्तर फग्गु उगुणड दो विसाहासु । चत्तारि नवोत्तर उत्तराण साढाण सोच्झाणि । ( ग्रं० ५००० ) ॥ ४ ॥ सत्थ पुस्ससेसं सोज्झं अभिइस्स चउरउगवीसा । बावट्ठी छन्भागा बत्तीसं चुण्णिया भागा ॥ ५ ॥ उगुणत्तरपंचसया उत्तरभद्दवय सत्त उगुवीसा । रोहिणि अट्ठनवोत्तर पुणबसंतम्मि सोज्झाणि ॥ ६ ॥ अट्ठसया उगवीसा विसट्टिभागा य होंति चउवीसं । छावट्ठी सत्तट्ठिभागा पुसस्स सोहणगं ॥ ७ ॥ एतासां क्रमेण व्याख्या - त्रयस्त्रिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशच्चूर्णिकाभागाः ३३ । २ । ३४, एष सर्वेष्वपि पर्वसु पर्वीकृत - एकेन पर्वणा निष्पादित ऋक्ष ध्रुवराशिः -सूर्यनक्षत्रविषयो ध्रुवराशिः, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, त्रैराशिकात्, तच्चेदं त्रैराशिक - यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन Jain Education International For Personal & Private Use Only १० प्राभृते २० प्राभूतप्राभृते युगसंवत्स राः सू ५६ पर्वकरणानि ॥१६४॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy