________________
सूर्यप्रज्ञ-18 न्यष्टषष्टिः सहस्राणि चत्वारिंशदधिकानि ६८०४०, तेषां छेदराशिना ४१५४ भागो हियते, लब्धाः षोडश मुहूर्ताः १६, १० प्राभृते तिवृत्तिः शेषाण्यवतिष्ठन्ते पञ्चदश शतानि षट्सप्तत्यधिकानि १५७६, तानि द्वाषष्टिभागानयनार्थ द्वाषट्या गुणयितव्यानीति गुण-४२० प्राभृत. (मल.) कारच्छेदराश्योषष्ट्याऽपवर्तना, जातो गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिः ६७, तत्रोपरितनो राशिरेकेन गुणितस्ता- AI प्राभृते वानेव जातः, तस्य सप्तषष्ट्या भागे हृते लब्धास्त्रयोविंशतिषष्टिभागाः २३ एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टि
युगसंवत्स ॥१६॥ भागाः ३५, तत्र ये लब्धाः षोडश मुहूर्त्ता ये चोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्तास्ते एकत्र मील्यन्ते, जाताएकत्रिंशत् ३१,
रासू ५६
पर्वकरणानि तत्र त्रिंशता मघा शुद्धा, पश्चादुद्धरत्येकः सूर्यमुहूर्तः, तत आगतं द्वितीयं पर्व श्रावणमासभावि पौर्णमासीरूपं पूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्तस्य त्रयोविंशतिद्वाषष्टिभागानेकस्य च द्वापष्टिभागस्य पञ्चत्रिशतं सप्तषष्टिभागान् भुक्त्वा सूर्यः परिसमापयतीति, तथा च वक्ष्यति-"ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णमासिं चंदे केणं नक्खत्तेणं जोएइ ?, | ता धणिवाहिं, धणिहाणं तिन्नि मुहुत्ता एगूणवीसं च बावहिभागा मुहुत्तस्स बावठिभागं च सत्तहिहा छत्ता पण्णही चुण्णिया भागा सेसा, तं समयं च णं सूरे केण नक्खत्तेणं जोएइ ?, ता पुवाहिं फग्गुणीहिं पुषाणं फग्गुणीणं अट्ठावीसं च मुहुत्ता| अठ्ठावी(ती)सं च बावडिभागा मुहुत्तस्स बावडिभागं च सत्तहिहा छेत्ता बत्तीसं चुणिया भागा सेसा" इति, तथा यदि चतुविशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततत्रिभिः किं लभामहे ?, राशित्रयस्थापना-१२४ । ५।३।
।१६३॥ | अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यो राशिः पञ्चकरूपो गुण्यते, जाताः पञ्चदश १५, तेषामायेन राशिना भागहरणं, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org