________________
सूर्यप्रज्ञ- तीति !, तत्र चतुष्को ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टिः, अत्रैकोऽवमरात्रः सम्भवतीत्येकः पात्यते, जाता * १० प्राभृते तिवृत्तिः एकोनषष्टिः ५९, सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टिः, आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षष्टितमे मण्डले चतुर्थ | (मल०) पर्व समाप्तमिति । तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशतिः स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि प्राभृते
पञ्चसप्तत्यधिकानि ३७५, अत्र षडवमरात्रा जाता इति षट् शोध्यन्ते, जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि ३६९, युगसंवत्स॥१६॥
तेषां व्यशीत्यधिकेन शतेन भागो हियते, लब्धौ द्वौ, पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि,यौ राःसू ५६ च द्वौ लब्धौ ताभ्यां द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आगतं तृतीये दक्षिणायनरूपे सर्वाभ्यन्तरमण्डलमादि
पर्वकरणानि कृत्वा चतुर्थे मण्डले पञ्चविंशतितम पर्व परिसमाप्तमिति । चतुर्विशत्यधिकशततमपर्वजिज्ञासायां चतुर्विशत्यधिकं शतं स्थाप्यते, तत्पश्चदशभिर्गुण्यते, जातान्यष्टादश शतानि षष्ट्यधिकानि १८६०, चतुर्विशत्यधिकपर्वशते च त्रिंशदमवरात्रा
भूता इति त्रिंशत्पात्यते, जातानि पश्चादष्टादश शतानि त्रिंशदधिकानि १८३०, तानि रूपयुतानि क्रियन्ते, जातानि Hiअष्टादश शतान्येकत्रिंशदधिकानि १८३१, तेषां त्र्यशीत्यधिकेन शतेन भागे हृते लब्धानि दशायनानि पश्चादवतिष्ठते
एकः, दशमं च अयनं युगपर्यन्ते उत्तरायणं, तत आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विंशत्यधिकं शततम पर्व समाप्तमिति । सम्प्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति एतन्निरूपणार्थ यत्पूर्वाचायः करणमुक्तं ॥१६॥ तदुपदश्यते-'चउवीससयं काऊण पमाणं पजए य पंच फलं । इच्छापवेहिं गुणं काऊणं पज्जया लद्धा ॥१॥ अठ्ठारस य सएहिं तीसेहिं सेसगंमि गुणियम्मि । सत्तावीससएसुं अट्ठावीसेसु पूसंमि ।। २॥ सत्तहबिसठ्ठीणं सबग्गेणं तओ उ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org