SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल.) ॥१५॥ १० प्राभृते १७प्राभृतप्राभृत्ते नक्षत्र भोजनानि सू ५१ दधिणा भोचा कजं साधिति, रोहिणीहिं चसम (मस ) मंसं भोचा कजं साधेति, संठाणाहिं मिगमंसं | भोचा कजं साधिति, अबाहिं णवणीतेण भोचा कजं साधेति, पुणवसुणाऽथ घतेण भोचा कजं साधंति, पुस्सेणं खीरेण भोचा कजं साधेति, अस्सेसाए दीवगमंसं भोचा कज्जं साधेति, महाहिं कसोति भोचा कर्ज साधेति, पुवाहिं फग्गुणीहिं मेढकमंसं भोच्चा कजं साधेति, उत्तराहिं फग्गुणीहिं णक्खीमंसं भोच्चा कज्जं साधेति, हत्थेण वत्थाणीएण भोच्चा कजं साधंति, चित्ताहिं मग्गसूवेणं भोचा कजं साधेति, सादिणा फलाई भोच्चा कजं साधेति, विसाहाहिं आसित्तियाओ भोचा कजं साधेति, अणुराहाहिं मिस्साकूरं भोचा कज्जं सा|ति, जेहाहिं लहिएणं भोचा कज्जं साधेति, पुवाहिं आसाढाहिं आमलगसरीरे भोचा कजं साधेति, उत्तराहिं आसाढाहिं बलहिं भोच्चा कजं साधेति, अभीयिणा पुप्फेहिं भोचा कजं साघेति, सवणेणं खीरेणं भोचा कर्ज साधेति, सयभिसयाए तुवराउ भोचा कजं साधेति, पुवाहिं पुढवयाहि कारिल्लएहिं भुच्चा कज्जं साधंति, उत्सराहिं पुट्ठवताहिं वराहमंसं भोचा कजं साधेति, रवेतीहिं जलयरमंसं भोच्चा कजं साधेति, अस्सिणीहिं तित्तिरमंसं भोचा कजं साधेति वद्दकमंसं वा, भरणीहिं तलं तंदुलकं भोच्चा कजं साधेति (सूत्रं ५१) दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं ॥ 'ता कहं ते भोयणे'त्यादि, ता इति पूर्ववत् , कथं?-केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, |भगवानाह–ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्ये कृत्तिकाभिः | ॥१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy