________________
सूर्यप्रज्ञप्तिवृत्तिः -मल०)
॥१२९॥
नन्तरामावास्या चैत्री-चित्रानक्षत्रसमन्विता भवति, अश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य पञ्चदशत्वात्, एतच्च व्यवहा- १०प्राभृते रनयमधिकृत्योक्तमवसेय, निश्चयत एकस्यामप्यश्वयुग्मासभाविन्याममावास्यायां चित्रानक्षत्रासम्भवाद्, एतच्च प्रागेव दर्शितं,8८प्राभृत , यदा च चैत्री-चित्रानक्षत्रोपेता पौर्णमासी जायते तदा ततः पाश्चात्यानन्तरामावास्या आश्वयुजी-अश्वयुग्नक्षत्रोपेता
&ा प्राभृतं भवति, एतदपि व्यवहारतो, निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायामश्विनीनक्षत्रस्यासम्भवात्, एतच्च सूत्र
पूर्णिमामा|मश्वयुक्चैत्रमासमधिकृत्य प्रवृत्तं वेदितव्यं, 'जया ण'मित्यादि, यदा च कार्तिकी-कृत्तिकानक्षत्रोपेता पौर्णमासी भवति
वास्या सन्नि तदा वैशाखी-विशाखानक्षत्रोपेता अमावास्या भवति, कृत्तिकातोऽर्वाग्विशाखायाः पञ्चदशत्वात्, यदा वैशाखी-विशाखा
पातःसू४० नक्षत्रोपेता पौर्णमासी भवति तदा ततोऽनन्तरा-पाश्चात्या अमावास्या कार्तिकी कृत्तिकानक्षत्रोपेता भवति, विशाखातः पूर्व कृतिकायाश्चतुर्दशत्वात् , एतच्च कार्तिकवैशाखमासावधिकृत्योक्तं, एवमुत्तरसूत्रमपि भावनीयम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं समाप्तम् ॥
*********4545
॥१२९॥
तदेवमुक्त दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं, साम्प्रतमष्टममारभ्यते, तस्य चायमर्थाधिकारः-'मक्षत्राणां संस्थानं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह-...
ता कहं ते नक्खत्तसंठिती आहितेति वदेजा, ता एएसिणं अट्ठावीसाए णक्खत्ताणं अभीयी णं णक्खत्ते किंसंठिते पण्णत्ते, गो! गोसीसावलिसंठिते पण्णत्ते, सवणे णक्खत्ते किंसंठिते पण्णते, काहारस
Jain Education Inter
n al
For Personal & Private Use Only
www.janelibrary.org