________________
वं सिया'इत्यादि, निश्चयतः पुनः कुलादियोजना प्रागुक्तं चन्द्रयोगमधिकृत्य स्वयं परिभावनीया ॥ इति श्रीमलयगिरि- |१०प्राभृते प्तिवृत्तिः विरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥
७प्राभृत(मल०)
प्राभृतं
पूर्णिमामा॥१२८॥
__ तदेवमुक्तं दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृत, सम्प्रति सप्तममारभ्यते, तस्य चायमाधिकारः-'पौर्णमास्यमावा-RMER स्यानां चन्द्रयोगमधिकृत्य सन्निपातो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह
पातःसू४० M ता कहं ते सण्णिवाते आहितेति वदेजा ?, ता जया णं साविट्ठीपुण्णिमा भवति तता णं माही अमा-4 वासा भवति, जया गं माही पुषिणमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्ठवती. पुषिणमा भवति तताणं फग्गुणी अमावासा भवति, जया णं फग्गुणी पुणिमा भवति तता णं पुट्ठवती अमावासा भवति, जया णं आसाई पुषिणमा भवति तता णं चेत्ती अमावासा भवति, जया णं चित्ती पुणिमा भवति तया णं आसोइ अमावासा भवति, जया णं कत्तियी पुण्णिमा भवति तता णं वेसाही अमावासा भवति, जता णं वेसाही पुण्णिमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी
॥१२८॥ पुण्णिमा भवति तता णं जेहामूले अमावासा भवति, जता णं जेट्टामूले पुषिणमा भवति तता णं मग्ग|सिरी अमावासा भवति, जता णं पोसी पुष्णिमा भवति तता णं आसाढी अमावासा भवति, जता णं आसाढी पुणिमा भवति तताणं पोसी अमावासा भवति (सूत्रं४०)दसमस्स पाहुडस्स सत्तमं पाहुडपाहुडं समत्त।
BHABHARASHTRA
**
55
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org