SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥१२४॥ १० प्राभृते ६प्राभृत| प्राभृतं कुलोपकुला धि सू ३९ सप्तपञ्चाशति सप्तषष्टिभागेषु २११५७।५७ । गतेषु समाप्तिमुपनयति, मग्गसिरं तिण्णि, तंजहा-अणुराहा जिट्ठामूलो इति, अत्रापि सूत्रालापक एवम्-'ता मग्गसिरं अमावासं कइ नक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोएंति, तंजहा-| अनुराहा जिल्हा मूलो य' इति, एतदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि मार्गशीर्षाममावास्यां परिसमापयन्ति, तद्यथा-विशाखा अनुराधा ज्येष्ठा च, तत्र प्रथमां मार्गशीर्षीममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहूर्तेषु एकस्य च मुहूर्तस्यैकचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तपष्टिभागेषु ७॥४१॥५, द्वितीयां मार्गशीर्षांममावास्यामनुराधानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्याष्टादशसु सप्तपष्टिभागेषु गतेषु ११।१४।१८, तृतीयां मार्गशीर्षीममावस्यां विशाखानक्षत्रमेकोनत्रिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकत्रिंशति सप्तपष्टिभागेष्वतिक्रान्तेषु २९॥ ४९।३१, चतुर्थी मार्गशीर्षीममावास्यामनुराधानक्षत्रं चतुर्विशती मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभा गस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु गतेषु २४ । २७।४५, पञ्चमी मार्गशीर्षीममावास्यां विशाखानक्षत्रं त्रिचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनोद्वापष्टिभागस्याष्टापञ्चाशति सप्तपष्टिभागेषुगतेषु ४३। ०।५८। परिसमापयति। 'पोसिं च दोन्नि-पुबासाढा उत्तरासाढाय'त्ति, अत्रैवं सूत्रालापकता पोसिं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तंजहा-पुवासाढा य उत्तरासाढा यत्ति, एतदपि व्यवहारत उक्तं, निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा उत्तराषाढा च, तथाहि-प्रथमां पौषीममावास्यां पूर्वाषाढानक्षत्रमष्टाविंशतौ मुहूर्तेष्वेकस्य च ॥१२४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy