________________
सूर्यप्रज्ञप्तिवृत्तिः मल०) ॥१२३॥
ASRESS4545
यन्ति, तद्यथा-मघा पूर्वफाल्गुनी उत्तरफाल्गुनी च, तत्र प्रथमां प्रोष्ठपदीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुर्ष मुहूर्तेषु ४१० प्राभृते एकस्य च मुहूर्त्तस्य षड्विंशतो द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः ४ । २६ । २ अतिक्रान्तयोः, ६प्राभूत द्वितीयां प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रं सप्तसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकषष्टौ द्वापष्टिभागेष्वेकस्य च द्वाषष्टि
| प्राभृतं
कुलोपकुला भागस्य पञ्चदशसु सप्तषष्टिभागेषु गतेषु ७।६१।१५ । तृतीयां प्रोष्ठपदीममावास्यां मघानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य
|धि सू ३९ च मुहूर्त्तस्य चतुस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु गतेषु ११ । ३४।२८, चतुर्थी प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वादशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु गतेषु २१ ।१२।४२ । पञ्चमी प्रोष्ठपदीममावास्यां मघानक्षत्रं चतुर्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेष्वतिक्रान्तेषु २४।४७।५५। परिसमापयति, "आसोइं दोण्णी' त्यादि, अत्राप्येवं पाठः-'ता आसोइण्णं अमावासं कइ नक्खत्ता जोएंति?, ता दोणि नक्खत्ता जोएंति, तंजहा-हत्थो चित्ता य' एतदपि व्यवहारतो, निश्चयतः पुनराश्वयुजीममावास्यां त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-उत्तरफाल्गुनी हस्तः चित्रा च, तत्र प्रथमामाश्वयुजीममावास्या हस्तनक्षत्रं पञ्च|विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिषु सप्तषष्टिभागेषु २५ । ३१।३ गतेषु, ॥१२३॥ द्वितीयामाश्वयुजीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुश्चत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्ष द्वाषष्टिभागेषु एकस्य |च द्वापष्टिभागस्य षोडशसु सप्तषष्टिभागेषु ४४।४।१६ गतेषु, तृतीयामाश्वयुजीममावास्यां उत्तरफाल्गुनीनक्षत्रं सप्तद
dain Education International
For Personal & Private Use Only
www.jainelibrary.org