________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
॥१२२॥
रुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चत्वारि शतानि षोडशोत्तराणि एकस्य च मुहूर्तस्य
१.प्राभृत एकोनविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः। ४१६।३३।। तत एतस्मात् |
प्राभृतत्रीणि शतानि नवनवत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्-
II प्राभृतं षष्टिः सप्तपष्टिभागाः ३९९ ३३ ६४ इति शोधनीयं, तत्र - षोडशोत्तरेभ्यश्चतुःशतेभ्यः त्रीणि शतानि नवनवत्यधिकानि कुलोपकुला शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्ताः, तेभ्यः एक मुहूर्त गृहीत्वा तस्य द्वापष्टिर्भागाः क्रियन्ते, कृत्वा च द्वाषष्टिभाग
धि सू ३९ राशौ प्रक्षिप्यन्ते, जांता एकाशीतिः, तस्याश्चतुर्विंशतिः शुद्धाः, स्थिताः पश्चात् सप्तपञ्चाशत् , तस्या रूपमेकमादाय सप्तपष्टिर्भागाः क्रियन्ते, तेभ्यः षट्षष्टिः शुद्धाः, पश्चादेकोऽवतिष्ठते, स सप्तषष्टिभागराशौ प्रक्षिप्यते, जाताश्चतुर्दश सप्तषष्टिभागाः, आगतं पुष्यनक्षत्रं-पोडैशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुईशसु सप्तषष्टिभागेष्वतिक्रान्तेषु द्वितीयां श्राविष्ठीममावास्यां परिसमापयति, यदा तु तृतीयाश्राविष्ठ्यमावास्या चिन्त्यते सा युगादित आरभ्य पञ्चविंशतितमेति स ध्रुवराशिः ६६।३।। पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि | पञ्चाशदधिकानि मुहूर्तानां १६५० एकस्य च महतस्य पञ्चविंशं द्वाषष्टिभागशतं । १२ । एकस्य द्वापष्टिभागस्य पञ्चविंशतिः सप्तपष्टिभागाः ३७॥ तत्र चतुर्भिर्द्विचत्वारिंशदधिकैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वापष्टिभागः प्रथममु
॥१२२॥ त्तराषाढापर्यन्तं शोधनकं शुद्धं, स्थितानि पश्चान्मुहूर्तानां द्वादश शतान्यष्टोत्तराणि १२०८ द्वाषष्टिभागाश्च मुहूर्त्तस्य एकोनाशीतिः ७२ एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तपष्टिभागाः २५, ततोऽष्टभिः शतैरेकोनविंशत्यधिकः ८१९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org