________________
सूर्यज्ञशिवृत्तिः ( मल० )
॥१२०॥
वता पुणिमा जुत्ताति वत्तवं सिया, ता आसोहं णं पुण्णिमासिणं किं कुलं जोएति उवकुलं जोएति कुलोबकुलं जोएति, णो लभति कुलोवकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएति, उबकुलं जोएमाणे | रेवतीणक्खत्ते जोएति, आसोहं णं पुष्णिमं च कुलं वा जोएति उबकुलं वा जोएति, कुलेण वा जुत्ता उबकुलेण वा जुत्ता अस्सादिणं पुण्णमा जुत्तति वत्तवं सिया, एवं णेतवाउ, पोस पुण्णिमं जेट्ठामूलं पुण्णमं च कुलोवकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं, ता साविट्ठि णं अमावासं कति णक्खत्ता जोएंति ?, दुन्नि नक्खत्ता जोएंति, तं० - अस्सेसा य महा य, एवं एतेणं अभिलावेणं णेतवं, पोट्ठवतं दो णक्खत्ता जोएंति, तं०- पुवा फग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तियं साती विसाहा य, मग्गसिरं अणुराधा जेट्ठामूलो, पोसिं पुछ्वासाढा उत्तरासाढा, माहिं अभीयी सवणो धणिट्ठा, फग्गुणीं सतभिसया पुइपोहवता उत्तरापोडवता, चेत्तिं रेवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरं च, ता आसाि णं अमावासिं कति णक्खत्ता जोएंति ?, ता तिरिण णक्खता जोएंति, तं०-, अद्दा पुणध्वसू पुस्सो, ता साविट्ठिणं अमावासं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ ?, कुलं वा जोएह उवकुलं वा जोएह नो लग्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उवकुलं वा जोएमाणे असिलसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता' साविट्ठी अमावासा जुत्ताति वत्तवं सिया ?, एवं णेतवं, णवरं मग्गसिराए माहीए आसाढीए य अमावासाए कुलोव कुलंपि जोएति, सेसेसु णत्थि (सू० ३९) । दसमस्स पाहुडस्स छटुं पाहुडपाहुडं समन्तं ॥
Jain Education International
For Personal & Private Use Only
१० प्राभृते ६ प्राभृतप्राभृतं कुलोपकुला धि सू ३९
॥१२०॥
www.jainelibrary.org