________________
SHAS
१. प्राभृते |४प्राभृतप्राभृतं योगादिः
सूर्यप्रज्ञ- चन्देण सद्धिं जोयं जोएइ, जोगं जोइता जोगं अमुपरियटेइ, जोगं अणुपरियट्टित्ता सायं चंदं अदाए समप्पेई अत्र प्तिवृत्तिः Mसायमिति प्रायः परिस्फुटनक्षत्रमण्डलालोकसमये अत एवैतन्नक्तंभागं, तथा चाह-'अद्दा जहा सयभिसया' आर्द्रा (मल०) यथा प्राक् शतभिषगभिहिता तथाऽभिधातव्या, सा चैवम्-'ता अद्दा खलु नक्खत्ते नत्तंभागे अवलुखेत्ते पन्नरसमुहुसे ॥१०८॥
तप्पढमयाए सायं चंदेण सद्धिं जो जोएइ, नो लभेइ अवरं दिवसं, एवं खलु अद्दा एगं राई चंदेण सद्धिं जोगं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टेइ, जोयं अणुपरियट्टित्ता पाओ चंदं पुणधसूर्ण समप्पेइ' इदं च पुनर्वसुनक्षत्रं बर्बखेत्रत्वात् प्रागुक्तयुक्तेः उभयभागमवसेयं, तथा चाह–'पुणवसू जहा उत्तरभद्दवया पुनर्वसुनक्षत्रं यथा प्राक् उत्तरभद्रपदानक्षत्रमुक्तं तथा वक्तव्यं, तच्चैवम्-'ता पुणबसू खलु नक्खत्ते उभयभागे दिवड्डखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अवरं च राई ततो पच्छा अवरं दिवसं, एवं खलु पुणवसू नक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जो जोएइ, जोगं जोएत्ता जोगं अणुपरियट्टेइ, जोगं अणुपरियट्टित्ता सायं चंदं पुस्सस्स समयेई इदं च पुष्यनक्षत्रं सायंसमये दिवसावसानरूपे चन्द्रेण सह योगमधिगच्छति, ततः पश्चाद्भागमवसेयं, तथा चाह'पुस्सो जहा धणिवा' पुष्यो यथा पूर्व धनिष्ठाऽभिहिता तथाऽभिधातव्या, तद्यथा-'ता पुस्से खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ जोयं जोएत्ता ततो पच्छा अवरं दिवसं, एवं खलु पुस्से नक्खत्ते एग राई एगं च दिवस चंदेण सद्धिं जोयं जोएइ, जोगं जोइत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता सायं चंदं असिलेसाए समप्पेइ,' इदं चाश्लेषानक्षत्रं सायंसमये-परिस्फुटनक्षत्रमण्डलालोकरूपे प्रायश्चन्द्रेण सह योगमुपैति,
645*5*SARAL
॥१०८।
ARA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org