________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.)
434
९प्राभृते पौरुषीछा या सू ३१
॥९५॥
छण्णवतीए छायाणुमाणुप्पमाणेहिं उमाए एत्थ णं से सूरिए छण्णउतिं पोरिसियं छायं णिवत्तेति एगे एवमाहंसु, वयं पुण एवं वदामो, सातिरेगअउणढिपोरिसीणं सूरिए पोरिसीछायं णिवत्तेति, अवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता तिभागे गते वा सेसे वा, ता पोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता चउभागे गते वा सेसे वा, ता दिवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोडं पुच्छा दिवसस्स भागं छोढुं वाकरणं जाव ता अद्धअउणासहिपोरिसीछायादिवसस्स किं गते वा सेसे वा ?, ता एगूणवीससतभागे गते वा सेसे वा, ता अउणसहिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा बावीससहस्सभागे गते वा सेसे वा, ता सातिरेगअउणसहिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता त्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविट्ठा छाया पं०, तं०-खंभछाया रजुछायापागारछायापासायछाया उवग्गछाया उच्चत्तछाया अणुलोमछाया आरुभिता समा पडिहता खीलच्छाया पक्खच्छाया पुरतोउदया पुरिमकंठभाउवगता पच्छिमकंठभाउवगता छायाणुवादिणी किट्ठाणुवादिणाछाया छायछाया (गोलछाया तत्थ णं गोलच्छाया अट्ठविहा) पं० २०-गोलच्छाया अवद्धगोलच्छाया गाढलगोलछाया अबद्धगाढलगोलछाया गोलावलिच्छाया अवडगोलावलिच्छाया गोलपुंजछाया अवद्धगोलपुंजछाया ॥ (सूत्रं ३१)॥णवमं पाहुडं समत्तं ॥
॥ ९५॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org