________________
९ प्राभृते लेश्या .
सू ३०
सूर्यप्रज्ञ- रात्रिविभागश्च क्षेत्रविभागेन प्राग्वदवसेयः, तथा चाहता जया ण'मित्यादि, सुगमम् ॥ इति श्रीमलयगिरिविरचिप्तिवृत्तिः तायां सूर्यप्रज्ञप्तिटीकायां अष्टमं प्राभृतं समाप्तम् ॥ (मल०) ॥१२॥
__ तदेवमुक्तमष्टमं प्राभृतं, सम्प्रति नवममारभ्यते-तस्य चायमर्थाधिकारः-'कतिकाष्ठा पौरुषीच्छायेति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कतिकडं ते सूरिए पोरिसीच्छायं णिवत्तेतिआहितेति वदेजा ?, तत्थ खलु इमाओतिषिण पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमासु-जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदर्णतराई बायराइं पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एवमाहंसु, एगे पुण एवमाहंसु-ता जेणं पोग्गला सूरियस्स लेसं फसंति ते गं पोग्गला नो संतप्पंति, ते णं | पोग्गला असंतप्पमाणा तदर्णतराई बाहिराई पोग्गलाई णो संतावेंतीति एस णं से समिते तावक्खेत्ते पगे
एवमाहंसु २, एगे पुण एवमाहंसु, ता जे णं पोग्गला सरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया णो लासंतप्पंति अत्थेगतिया संतप्पंति, तस्थ अत्थेगडआ संतप्पमाणा तदर्णतराई बाहिराई पोग्गलाई अत्यंगतियाइं संताति अत्थेगतियाई णो संतावेंति, एस णं से समिते तावखेत्ते, एगे एवमासु ३। वयं पुण एवं वदामो, ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता (उच्छूडा) अभि
KARNERSNENERS2
RESEARS
॥ ९२॥
45
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org