SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) ८प्राभृते उदयसंस्थितिः सू २९ उस्सप्पिणी पडिवजति तता णं उत्तरद्धेवि उस्सप्पिणी पडिवजति, जता णं उत्तरद्धे उस्सप्पिणी पडिवजति तता णं जंबुद्दीवे २ मंदरस्स पच्चयस्स पुरथिमपचत्थिमेणं णेवत्थि ओसप्पिणी व अत्थि उस्सप्पिणी अवहिते णं तत्थ काले पण्णत्ते समणाउसो!, एवं स्सप्पिणीवि ।ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति तता णं लवणसमुद्दे उत्तरद्धे दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं लवणसमुद्दे पुरच्छिमपच्चरिथमे णं राई भवति, जहा जंबुद्दीवे २ तहेव जाव उस्सप्पिणी, तहा धायइसंडे णं दीवे सूरिया ओदीण. तहेव, ता जता णं धायइसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं धायइसंडे दीवे मंदराणं पचताणं पुरथिमपञ्चत्थिमेणं राई भवति, एवं जंबुद्दीवे २ जहा तहेव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्देतहेव, ता अभंतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव ता जया णं अन्भतरपुक्खरद्धे णं दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धेवि दिवसे भवति तताणं अन्भितरपुक्खरहे मंदराणं पवताणं पुरत्थिमपञ्चत्थिमेणं राई भवति सेसं जहा जंबुद्दीवे तहेब जाव उस्सप्पिणीओसप्पिणीओ॥ (सूत्रं २९) ॥ अट्ठमं पाहुडं समतं ॥ ला 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण सूर्यस्य उदयसंस्थितिस्ते-त्वया भगवन्नाख्याता इति वदेत् ?, एवमुक्त भगवानेतद्विषया यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र-तस्यामुदयसंस्थितौ विषये तिम्रः प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां त्रयाणां परतीर्थिकानां मध्ये एके-प्रथमाः परती Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy