________________
सूर्यप्रज्ञ- प्तिवृत्तिः (मल.)
॥८४॥
ASSAGARASSE
हुत्ते दिवसे भवति, जया णं उत्तरड्ढे अट्ठारसमुहुत्ते दिवसे भवति तथा णं दाहिणड्डेऽवि अट्ठारसमुहुत्ते दिवसे ८उदयभवति, त(ज दा णं जंबुद्दीवे २ दाहिणड्डे सत्तरसमुहुत्ते दिवसे भवति तया णं उत्तरडेवि सत्तरसमुहुत्ते दिवसे
स्थिति
प्राभूत भवति, जया णं उत्तरढे सत्तरसमुहुत्ते दिवसे भवति तदा णं दाहिणड्डेवि सत्तरसमुहुत्ते दिवसे भवति, एवं
सू २९ परिहावेतवं,सोलसमुहुत्ते दिवसे पण्णरसमुहुत्ते दिवसे चउदसमुहत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंबु-४ दीवे२ दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहत्ते दिवसे भवति, जता णं उत्तरद्धे बारसमुहत्ते दिवसे भवति तता णं दाहिणडेवि बारसमुहत्ते दिवसे भवति, तता णं दाहिणडे बारसमुहुत्ते दिवसे
भवति तता णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपचत्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा लापण्णरसमुहुत्ता राई भवति, अवहिता णं तत्थ राइंदिया पण्णत्ता समणाउसो !, एगे एवमाहंसु, एगे पुणा
एवमासु जता णं जंबुद्दीवे २ दाहिणद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारसमुहुत्ताणंतरे दिवसे भवह, जया णं उत्तरद्धे अट्ठारसमुहत्ताणंतरे दिवसे भवइ तता णं दाहिणड्डेवि अट्ठार
समुहुत्ताणंतरे दिवसे भवइ एवं परिहावेतवं, सत्तरसमुहत्ताणंतरे दिवसे भवति, सोलसमुहुत्ताणंतरे०, पण्ण- ॥८४॥ नारसमुहुत्ताणतरे दिवसे भवति, चोद्दसमुहुत्ताणंतरे०,तेरसमुहुत्ताणंतरे०, जया णं जंबुद्दीवे २दाहिणद्धे वारसमु
हुत्ताणतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुहुत्ताणतरे दिवसे, जता णं उत्तरद्धे वारसमुहुत्ताणंतरे &ा दिवसे भवइ तया णं दाहिणद्धेवि बारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पचयस्स|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org